Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text ________________
(१५३
- भुवनेश्वरीक्रमचन्द्रिका साधका जापिनः सन्तु शिवं तिष्ठन्तु पूजकाः ॥ ये ये चापधियः स्वभूषणरता मन्निन्दकाः पूजने दैवाचारविरुद्धनष्टहृदया दुष्टाश्च ये बाधकाः । दृष्ट्वा चक्रमपूर्वमन्धहृदया ये कौलिकद्वेषकास्ते ते यान्तु विनाशमत्र समये श्रीभैरवस्याज्ञया । द्वेष्टारः साधकानाञ्च सदैवान्नायदूषकाः। डाकिनीनां मुखे यान्तु तृप्तास्तत्पिशितैस्तु ताः ॥ शत्रवो नाशमायान्तु मम निन्दांकराश्च ये।
द्वेष्टारः साधकानाञ्च विनश्यन्तु शिवाज्ञया । - ये निन्दकास्ते विलयं प्रयान्तु ये साधकास्ते प्रभवन्तु सिद्धाः। .
सर्वत्र देवोकरुणावलोकाः पुरः परेशी मम सन्निधत्ताम् ॥ इति शान्तिपाठं पठित्वा सर्वान् सामयिकान् सामान्याोदकेन अभिषिश्चयेत् । ततो विशेषाध्येपात्रमुद्धृत्य शिरसि स्थिताय श्रीगुरवे समर्पयेत् । ततः सामयिकैः साध कौलधर्मादिकं कृत्वा यथासुखं विहरेत् । ततः सर्वोच्छिष्टेन उच्छिष्टमातङ्गी- बलिं दद्यात् । तद्यथा-'क्लीं नमः उच्छिष्टचाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा' इति मंत्रेण स्ववांमभागे त्रिकोणमण्डलं कृत्वा तत्र धारायुक्तबलिं निक्षिपेत् । ध्यानम्
ध्यायेदुच्छिष्टमातङ्गी देवी लोकैकमोहिनीम् । वीणावाद्यविनोदगीतनिरतां नीलांशुकोल्लासिनी बिम्बोष्ठी नवयावका[]चरणामाकीर्णनीलालकाम् । हृद्यागी नवरत्नकुण्डलधरामारक्तभूषोज्वलां मातङ्गी प्रणतोऽस्मि सुस्मितमुखी देवी शुकश्यामलाम् ॥'
इति ध्यात्वा पञ्चमुद्राभिर्नमस्कारं कुर्यात् । सर्वेभ्यस्ताम्बूलदक्षिणादिकं दत्त्वा विसर्जयेत् । । इति पृथ्वीधराचार्यपद्धतिं शारदातिलकं नानातन्त्रमतमालम्ब्य श्रीदाईदेवसम्प्रदायिना मातृपुरस्थितेन अनन्तदेवेन विरचितायां भुवनेश्वरीक्रमचन्द्रिकायां - पूजाविवरणं नाम तृतीयः कल्पः ॥ ॐ ॥ श्रीगुरुदेवार्पणमस्तु ॥ .
.............
Loading... Page Navigation 1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207