Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text ________________
१३२ ]
पृथ्वीधराचार्यपद्धतौ . प्रादविण्येन कलाः पूजयेत् । तद्यथा--३ यं धूम्राचिकलाश्री'. ३ र ऊष्माकलाश्री पा०' '३ लं ज्वलिनीकलाश्री मा०' ३ वं ज्वालिनीकला.' ३ शं विस्फुलिङ्गिनीक०' ३ षं सुश्रीक०' '३ सं स्वरूपक०" ३ हं कपिलाक०' ३ ॐ हव्यवहाक०' '३ दं कव्यवहाक०' इति गन्धादिना सम्पूज्य । ततो मूलेन कलशं ... गृहीत्वा ॐ ह्रीं ह्रीं हूँ हूँ ब्रह्माण्डचपकाय स्वाहा' इति वामहस्तेन कलशं प्रक्षाल्य दशाङ्गेन धूपयित्वा ॐ ऐं सन्दीपनी ज्वालामालिनी हूँ फट् स्वाहा' मन्त्रेण कलशे. योनिमुद्रां विन्यस्य, प्रणवेनाभिमन्त्र्य, अवगुण्ठनमुद्रया अवगुण्ठ्य ॐ क्रीं नमः 'ह्रीं नमः' हँ नमः' की नमः' हूँ नमः' इति वीजपञ्चकं कलशे विन्यस्य । ॐ ह्रीं श्रीं ह्रीं ॐ नमो भगवति महालक्ष्मी भुवनेश्वरि परमधाम्नि ऊर्ध्वशून्यप्रकाशिनि परमाकाशभासुरसोमसूर्याग्निभक्षिणि आगच्छ आगच्छ पात्रं गृह्ण गृह्ण प्रस्फुर प्रस्फुर फट वौषट' इति पात्रविद्यामुच्चार्य श्रीमदनिरुद्धसरस्वत्याः कलशं स्थापयामि नम, इति संस्थाप्य । 'हाँ ह्रीं हूँ हमलवरयऊं हं वसुप्रदद्वादशकलात्मने सूर्यमण्डलाय कलशाय नमः' इति सम्पूज्य । तदुपरिप्रादविण्येन, कलाः पूजयेत् । तद्यथा--३ केभ:तपिनी कलाभीपा० ३ वं तापिनीकला' ३ गं फं धूम्रार्चिकला०' '३. घं पं मरीचिकला.' '३ डं नं ज्वालिनी०' चं धं रुचिकला ३ छं दं सुषुम्णाकला.' '३ जथं भोगदाकला.' '३ झं तं विश्वा०' 'यं णं वोधिनीक०' 'टं ढं धारिणीक०' 'ठं डं क्षमाकला०' इति द्वादशकलाः सम्पूज्य, अमृतपात्रं दक्षहस्ते गृहीत्वा मूल विद्या - अनुलोमविलोममातृकाया वामहस्तद्वितीयाखण्डस्पृष्टधारया कलशमापूर्य । द्वितीयाशोधनम् -'ऐं ह्रीं जूं सःप्रतद्विष्णुस्तवे ति द्वितीयां संशोध्य मृलेन किश्चित् कलशे निक्षिपेत् । 'त्र्यम्बक मिति मीनं संशोध्य, निक्षिप्य, 'तद्विष्णो' रिति मुद्रां संशोध्य, निक्षिप्य गङ्गे च यमुने चैव' इत्यभिमन्त्र्य ब्रह्मशापं मोचयेत्--'वाँ वी → 3 ब्रौं व्रः ब्रह्मशापविमोचितायै सुधादेव्यै नमः' इति द्रव्यशोधनम् । द्रव्योपरि दशधा जप्त्वा कृष्णशापविमोचनं कुर्यात्-ॐ कृष्णशापं विमोचय विमोचय अमृतं स्रावय स्रावय स्वाहा' इति दशधा जप्त्वा-...
'एकमेव परं ब्रह्म स्थूलसूक्ष्ममयं ध्रुवम् । .. कचोद्भवां ब्रह्महत्यां तेन तत्पावयाम्यहम् ।। . सूर्यमण्डलसंभूते वरुणालयसम्भवे । अमायीजमये देवि शुकशापात्प्रमुच्यताम् ।।
Loading... Page Navigation 1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207