Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text ________________
१२४ ]
पृथ्वीराधाचार्यपद्धती
हूं शिखायै वषट् शिखाशक्ति श्री० पू० त० । नैर्ऋ त्ये । हैं कवचाय हुं कवचशक्ति श्री० पू० त० । बायौ । ह्रौं नेत्रत्रयाय वौषट् नेत्रशक्ति श्री० पू० त० | पुरतः । हः अस्त्राय फट् अस्त्रशक्ति श्री० पू० त० | चतुर्दितु । त्रिकोणमध्ये ह्वां हृल्लेखाम्बा श्री० पू० त० मध्ये | हूं गगनाम्बा श्री० पू० त० पूर्वे । हैं रक्ताम्बा श्री० पू० त० दक्षिणे । ह्रौं करालिकाम्वा श्री० पू० त० पश्चिमे । ह्नः महोच्छुष्माम्बा श्री० पू० त० उत्तरे । एताः त्रिकोणगतद्वितीयावरणदेवताः साङ्गाः सायुधाः सवाहनाः सालङ्काराः सर्वोपचारैः सम्पूजिताः तर्पिताः संत्वित्यादिना गन्धादिपुष्पाञ्जयन्तं समर्पयेत् ।
अभीष्टसिद्धिं मे देहि भुवनेशि सुरपूजिते । भक्तया समर्पये तुभ्यं द्वितीयावरणार्चनम् || इति महायोनिमुद्रया नमस्कारं कुर्यात् । इति द्वितीयावरणम् ॥
अथ तृतीयावरणम् । ३ पट्कोणकेसरेषु । ह्रीं अनङ्गकुसुमाम्बा श्री० पू० त० । ह्रीं अनङ्गकुसुमातुराम्बा श्री० पू० त० । ह्रीं श्रनङ्गमदनाम्बा श्री० पू० त० ह्रीं भुवनपालाम्बा श्री० पू० त० । ह्रीं गगनाम्वा श्री० पू० त० ॥ ह्रीं गगनमेखलाम्बा श्रीपादुकां पूजयामि नमः तर्पयामि । ततः पट्कोणपत्रेषु ह्रीं दण्डकमलाक्षमालाभयवरकरपितामहसहितायै गायत्र्यम्वायै श्री इन्द्रको । ह्रीं शङ्खचक्रगदापद्मधारिण्यै पीतवसनायै विष्णुसहितायै सावित्र्यम्वायै श्री० पू० त० रक्षःकोणे । ह्रीं परस्वधाक्षमालाभयवरदायै श्वेतवसनायै श्वेतायै रुद्रसहितायै सरस्वत्यम्वायै श्री० पू० त० वायुकोणे । ह्रीं रत्नकुम्भमणिकरण्डधारिण्यै धनदाङ्कस्थितायै दक्षिणहस्तेन धनदमालिङ्गच स्थितायै अपरेणाम्बुजधारिण्यै महालक्ष्म्यम्वायै श्री० पू० त० अग्निकोणे । ह्रीं वाणपाशांकुशशरासनधारिण्यै मदनसहितायै सव्येन पतिमालिङ्गन्य इतरेण नीलोत्पलधारिण्यै रमणाङ्कस्थितायै रत्यम्वायै श्री० पू० त० वरुणकोंणे | ह्रीं विघ्नराजाय सृणिपाशधराय प्रियात्महितकान्तावराङ्गमङ्गुल्याश्रितस्थिताय माध्वीमदघूर्णिताय पुष्करे रत्नचषकधराय सिन्दूरवर्णाय अन्यां कान्तां पुष्टिं समदां धृतरोत्पलां अन्यपाणिना तध्वजस्पृशन्तीमालिङ्गच स्थिताय श्री० पू० त० ईशान्ये । पट्कोण पार्श्वयोनिधी पूज्यौ । ह्रीं पद्मनिधि श्री० पू० त० ॥ ह्रीं शङ्खनिघि श्री० पू० त० । एताः पट्कोणान्तर्गतवतीयावरणदेवताः सांगा इति गन्धादिपुष्पाञ्जल्यन्तं समर्पयेत् । 'अभीष्टसिद्धिं मे देहि' इति नवयोनिमुद्राः प्रदर्शयेत् । इति तृतीयावरणम् ॥
Loading... Page Navigation 1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207