Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text ________________
पृथ्वीराधराचार्यपद्धती
एह्येहि देवदेवेशि भुवनेशि सुरपूजिते ! परामृतप्रिये शीघ्रं सान्निध्यं कुरु सिद्धिदे ! ॥ महापद्मवनान्तस्थे करुणानन्दविग्रहे ।
सर्वभूतहिते मातरेह्येहि परमेश्वरि ! ।। अस्मिन् मण्डले सान्निध्यं कुरु कुरु नमः' इति विन्दौ पुष्पाणिनिक्षिपेत् । सकलीकृत्य-हीं भुवनेश्वरी सकलीकरोमि स्वाहा । ह्रीं भुवनेश्वरी आवाहयामि । स्वाहा । ह्रीं भुवनेश्वरी स्थापयामि स्वाहा । ह्रीं भुवनेश्वरी संरोधयामि स्वाहा ।। ह्रीं भुवनेश्वरी प्रसादयामि स्वाहा । एताः पञ्चमुद्राः प्रदर्शयेत् ।
ततः मूलविद्यायाः पडङ्गन्यासध्यानं विधाय यन्त्रमध्ये श्रीभुवनेश्वरीप्राण- . प्रतिष्ठां कुर्यात् । तद्यथा “ॐ श्रां ह्रीं क्रों यं रं लं वं शं पं सं हं हं हं सः । सोहं अस्मिन् मण्डले श्री भुवनेश्वरी प्राणा इह प्राणाः, ॐ श्रां ह्रीं क्रों यं रं लं .... वं शं पं सं हं हं हं सः सोहं अस्मिन् मण्डले श्रीभुवनेश्वरीजीव इह स्थितः, ॐ श्रां ह्रीं क्रों यं रं लं वं शं पं सं हं हं हं सः सोहं अस्मिन् मण्डले श्रीभुवनेश्वरीसर्वेन्द्रयाणि वाङ मनस्त्याचक्षुःश्रोत्रजिह्वाघ्राणप्राणा इहैवागत्य सुखं चिरं तिष्ठन्तु स्वाहा ।'इति यन्त्रोपरि पुष्पाक्षतान्निक्षिपेत् । ततः पञ्चदशमुद्राः प्रदर्शयेत् । ह्रीं भुवनेश्वर्यै अमृतमुद्रां परिकल्पयामि स्वाहा । एवमन्याः प्रदर्शयेत् । धेनुमुद्रा १, योनि २, महायोनि ३, नवयोनि ४, सिंह ५, महाक्रांतमुद्रा ६, ग्रंथित ७, सम ८, मुकुल ६, पद्म १०, पाश ११, अंकुश १२, अभय १३, वरद १४, एताः प्रदर्शयेत् । पुनः 'उद्यदिनद्युतिमिन्दुकिरीटा मिति ध्यात्वा मूलमंत्रमुच्चार्य श्रीभुवनेश्वर्यम्बा श्रीपादुकां पूजयामि नमः तर्पयामि । त्रिःपादयोः पुष्पाञ्जलिं दत्वा सन्तप्र्य । ततो मूलमन्त्रेण देव्यै आसनं कल्पयेत् । तद्यथा ह्रीं भुवनेश्वर्यै आसनं नमः । ह्रीं भुवनेश्वर्यै अयं स्वाहा । ह्रीं भुवनेश्वर्यै पाद्यं स्वधा । ह्रीं भुवनेश्वर्यै आचमनीयं स्वधा । हीं भुवनेश्वर्यै मधुपर्क स्वधा । ह्रीं भुवनेश्वर्यै स्वर्ण पादुकां समर्पयामि नमः । उत्तरतः स्नानमण्डपं परिकल्प्य . रत्न सिहासने संस्थाप्य ह्रीं भूवनेश्वर्यै केशप्रसाद ध]नमभ्यङ्गं सं०, ह्रीं .. भुवनेश्वर्यै गन्धामलकोद्वर्त्तनं स०, मूलबीजं भवनेश्वर्यै इति सर्वत्र योजनीयम् ।
१. कारणानन्द इत्यपि पाठः।
Loading... Page Navigation 1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207