Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text ________________
भुवनेश्वरीक्रमचन्द्रिका
[ १४१ ततः पश्चामयागं कुर्यात् । अथ पीठावरणदेवतानां पूजाक्रमः । पूरकक्रमेण मनः संयोज्याकुच्य प्राणापानसमानव्यानमप्यन्तः परिक्षभ्यत्पवनं दण्डाहतभुजङ्गाकृतिविद्युद्विलासितोज्ज्वलां कुलकुण्डलिनीमाधारादिषट्चक्राणि निर्भिद्य मूलबीजोच्चारणेन द्वादशान्तेन्दुमण्डलं नीत्वा ध्यायेत् ।
सर्गद्वयपुटान्तस्थामनच्कद्वयसंश्रयाम् । तेजोदण्डमयीं ध्यायेत् कुलाकुलनियोजनात् ॥
इत्थं कुण्डलिनीमुत्थाप्य ध्यायेत् । तत्र सामान्याोदकेन यन्त्रमभ्युक्ष्य पीठदेवताः पूजयेत् । तद्यथा-ऐं ह्रीं श्रीं गं गणपतये नमः । ३ मं मण्डूकाय । ३ कच्छपाय० । ३ अनन्ताय० । ४ वाराहाय० ३ कालाय० ३ कूर्माय० । ३ अमृता
र्णवाय० ।३ सुवर्णद्वीपाय० । ३ रनवेद्यै ० ।३ रत्न सिंहासनाय० इत्यक्षतयुक्तैकादश. . पुष्पाणि पीठोपरि निक्षिपेत् । श्राग्नेयादिकोणेषु, ३ धर्माय नमः । ३ ज्ञानाय० । ३
वैराग्याय० ३ ऐश्वर्याय० । पूर्व दिक्ष. ३ अधर्माय० । ३ अज्ञानाय० । ३ ... अवैराग्याय० । ३ अनैश्वर्याय० । वायव्यादि ईशानान्तां गुरुपंक्तिं पूजयेत् । ३ ... ३ गुरुभ्यो नमः । ३ परमगुरुभ्यो नमः । ३ परात्परगुरुभ्यो नमः । ३ ..परमेष्ठिगुरुभ्यो नमः शिवादिगुरुभ्यो नमः । ह्रीं चतुर्दाराय नमः । ३ चतुरस्रायः ।
३ षोडशपद्माय० । ३ ह्रीं अष्टदलपद्माय० । ३ षट्कोणाय० । ३ त्रिकोणाय० ।
३ वैन्दवाय .मः । ह्रीं प्रकाशात्मने सत्वाय० । ह्रीं प्रवृत्यात्मने रजसे० । ह्रीं . प्रमोदात्मने तमसे नमः । ह्रीं अर्कमण्डलाय० ।हीं वह्निमण्डलाय।हीं चन्द्रमण्ड
लायनहीं आत्मतत्वाय० ।ह्रीं विद्यातत्वायहीं शिवतत्वाय नहीं परमतत्वाय० । ही आत्मने । हीं अन्तरात्मने । ही परमात्मने । हीं पद्माय० ।हीं कन्दाय० । ही मलाय० । हीं नालाय० । ह्रीं केसरेभ्यो।हीं कणिकायैः । इत्यासनं सम्पज्य। ही आत्मशक्तिकमलासनाय० । ह्रीं शङ्खनिधये । ह्रीं पं पद्मनिधये । ततः प्राग्दिक्क्रमेण पीठदेवताः पूजयेत् । ह्रीं जयायै नमः । ह्रीं विजयायै नमः। ह्रीं अजितायै नगः । ह्रीं अपराजितायै नमः ।हीं नित्यायै नमः । ह्रीं विलासिन्यै नमः। ह्रीं दोग्ध्रयै नमः । ह्रीं अघोरायै नमः । एताः सम्पूज्य । ह्रीं मंगलायै नमः। इति मध्ये संपूज्य । अथ पीठमन्त्रः । ॐ नमो भगवत्यै सर्वेश्वर्यं सर्वज्ञानत्मिकायै पद्मपीठायै नमः' । ततः पुष्पाञ्जलिं गृहीत्वा पूर्वोक्तध्यानपूर्वकं त्रिकोणमध्ये स्वहृदयाद् वा सूर्यमण्डलाद् वा परमेश्वरी सर्वलक्षणसंपन्नां तेजोरूपां वहन्नासापुटेन पिंगलाद् बहिः पूजार्थमानीय संचिन्त्य मूलमन्त्र स्मृत्वा
Loading... Page Navigation 1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207