________________
भुवनेश्वरीक्रमचन्द्रिका
[ १४१ ततः पश्चामयागं कुर्यात् । अथ पीठावरणदेवतानां पूजाक्रमः । पूरकक्रमेण मनः संयोज्याकुच्य प्राणापानसमानव्यानमप्यन्तः परिक्षभ्यत्पवनं दण्डाहतभुजङ्गाकृतिविद्युद्विलासितोज्ज्वलां कुलकुण्डलिनीमाधारादिषट्चक्राणि निर्भिद्य मूलबीजोच्चारणेन द्वादशान्तेन्दुमण्डलं नीत्वा ध्यायेत् ।
सर्गद्वयपुटान्तस्थामनच्कद्वयसंश्रयाम् । तेजोदण्डमयीं ध्यायेत् कुलाकुलनियोजनात् ॥
इत्थं कुण्डलिनीमुत्थाप्य ध्यायेत् । तत्र सामान्याोदकेन यन्त्रमभ्युक्ष्य पीठदेवताः पूजयेत् । तद्यथा-ऐं ह्रीं श्रीं गं गणपतये नमः । ३ मं मण्डूकाय । ३ कच्छपाय० । ३ अनन्ताय० । ४ वाराहाय० ३ कालाय० ३ कूर्माय० । ३ अमृता
र्णवाय० ।३ सुवर्णद्वीपाय० । ३ रनवेद्यै ० ।३ रत्न सिंहासनाय० इत्यक्षतयुक्तैकादश. . पुष्पाणि पीठोपरि निक्षिपेत् । श्राग्नेयादिकोणेषु, ३ धर्माय नमः । ३ ज्ञानाय० । ३
वैराग्याय० ३ ऐश्वर्याय० । पूर्व दिक्ष. ३ अधर्माय० । ३ अज्ञानाय० । ३ ... अवैराग्याय० । ३ अनैश्वर्याय० । वायव्यादि ईशानान्तां गुरुपंक्तिं पूजयेत् । ३ ... ३ गुरुभ्यो नमः । ३ परमगुरुभ्यो नमः । ३ परात्परगुरुभ्यो नमः । ३ ..परमेष्ठिगुरुभ्यो नमः शिवादिगुरुभ्यो नमः । ह्रीं चतुर्दाराय नमः । ३ चतुरस्रायः ।
३ षोडशपद्माय० । ३ ह्रीं अष्टदलपद्माय० । ३ षट्कोणाय० । ३ त्रिकोणाय० ।
३ वैन्दवाय .मः । ह्रीं प्रकाशात्मने सत्वाय० । ह्रीं प्रवृत्यात्मने रजसे० । ह्रीं . प्रमोदात्मने तमसे नमः । ह्रीं अर्कमण्डलाय० ।हीं वह्निमण्डलाय।हीं चन्द्रमण्ड
लायनहीं आत्मतत्वाय० ।ह्रीं विद्यातत्वायहीं शिवतत्वाय नहीं परमतत्वाय० । ही आत्मने । हीं अन्तरात्मने । ही परमात्मने । हीं पद्माय० ।हीं कन्दाय० । ही मलाय० । हीं नालाय० । ह्रीं केसरेभ्यो।हीं कणिकायैः । इत्यासनं सम्पज्य। ही आत्मशक्तिकमलासनाय० । ह्रीं शङ्खनिधये । ह्रीं पं पद्मनिधये । ततः प्राग्दिक्क्रमेण पीठदेवताः पूजयेत् । ह्रीं जयायै नमः । ह्रीं विजयायै नमः। ह्रीं अजितायै नगः । ह्रीं अपराजितायै नमः ।हीं नित्यायै नमः । ह्रीं विलासिन्यै नमः। ह्रीं दोग्ध्रयै नमः । ह्रीं अघोरायै नमः । एताः सम्पूज्य । ह्रीं मंगलायै नमः। इति मध्ये संपूज्य । अथ पीठमन्त्रः । ॐ नमो भगवत्यै सर्वेश्वर्यं सर्वज्ञानत्मिकायै पद्मपीठायै नमः' । ततः पुष्पाञ्जलिं गृहीत्वा पूर्वोक्तध्यानपूर्वकं त्रिकोणमध्ये स्वहृदयाद् वा सूर्यमण्डलाद् वा परमेश्वरी सर्वलक्षणसंपन्नां तेजोरूपां वहन्नासापुटेन पिंगलाद् बहिः पूजार्थमानीय संचिन्त्य मूलमन्त्र स्मृत्वा