________________
१४० ]
पृथ्वीधराचार्यपद्धती - मू० विशुद्धं पोडशदलं देवतासहितं पू० त० । मू० आज्ञाचक्रं द्विदलं देवतासहितं पू० त० । इति पट्चक्राणि संतl पुनस्तत्तेजस्त्रिपुष्कररूपेण त्रिधा कृत्वाऐं स्वयंभूलिङ्गश्रीपादुकां पूजयामि तर्पयामि नम इत्याधारे सम्पूज्य ३ ई वाण ... लिङ्ग श्री० त० हृदये । ३ औः इतरलिंग श्री० त० भ्रमध्ये । ३ ऐ ई औः परलिंग श्री० त० मूनि । इत्याधारहृदयभ्रू मध्यमूर्द्धसु वह्निसूर्यसोमतत्समष्टीरूप. तयानुसंधाय । पुनस्तत्तेजो निष्कलीकृत्य. सर्गव्यपुटान्तस्था मनच्कद्वयसंश्रयाम् ।
तेजोदण्डमयीं ध्यायेत् कुलाकुलनियोजनात् ॥ ___ ॐ ह्रीं भुवनेश्वरी पराम्बा श्री० पा० त० इति तां संतl । ॐ ऐं आत्मतत्वरूपं स्थूलदेहं शोधयामि पू० त० । ॐ ह्रीं विद्यातत्वरूपं मूक्ष्मदेहं शोधयामि पू० त० । इति देहत्रयं सन्तर्प्य मूलविद्यामुच्चार्य श्रीभुवनेश्वरीपरास्वामयं जीवशिवं पू० त० । इत्ययं निवेद्य
प्रकाशैकघने धान्नि विकल्पप्रसवादिकान् । ... निक्षिप्याभ्यर्चनद्वारा वह्नाविव घृताहुतिः॥ प्रकाशाकाश हस्ताभ्यामवलम्ब्योन्मनि सुचम्। धर्माधर्मों कलास्नेहं पूर्णावग्नौ जुहोम्यहम् ॥ धर्माधर्महविर्दीप्तमात्माग्नौ मनसा सुचा।
सुषुम्णा वर्त्मना नित्यमक्षवृत्तिर्जुहोम्यहम् ॥ इत्यादिना चान्तवनं कृत्वा मुलाधारे सर्वभूतानि तृप्यन्विति सन्तl । रोमकृपेषु चतुःपष्टिकोटियोगिन्यस्तृप्यन्त्विति सन्तर्प्य । ॐ ह्रीं आत्मतत्वं शोध। .. ॐ ह्रीं विद्यातत्वं शोधः । ॐ ह्रीं शिवतत्त्वं शोधः । ॐ ही सर्वतत्वं शोध । इति तत्वचतुष्टयशोधनं कृत्वा यात्मानं विगलिततनुत्रयं तत्साक्षित्वाद वन्धनिर्मुक्तवादात्मानं परमशिवात्मानमनुसन्धाय
मायान्ततत्वे सदई शिवोऽहं शक्त्यन्ततत्वे चिदहं शिवोऽहम् । शिवान्तनत्वे च सुखं शिवोऽहमतः परं पूर्णमनुत्तरोऽहम् ॥
यस्मात् परं नापरमस्ति किञ्चित् । इति पठेत् । शिवो ऽ स्मि शिवो ऽ स्मीत्य- .. नुसन्धाय विगलिताखिलवन्धः सन् जीवन्मुक्तः सुखी विहरेत् । इत्यात्मपूजनम् । ..