Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text ________________
१४० ]
पृथ्वीधराचार्यपद्धती - मू० विशुद्धं पोडशदलं देवतासहितं पू० त० । मू० आज्ञाचक्रं द्विदलं देवतासहितं पू० त० । इति पट्चक्राणि संतl पुनस्तत्तेजस्त्रिपुष्कररूपेण त्रिधा कृत्वाऐं स्वयंभूलिङ्गश्रीपादुकां पूजयामि तर्पयामि नम इत्याधारे सम्पूज्य ३ ई वाण ... लिङ्ग श्री० त० हृदये । ३ औः इतरलिंग श्री० त० भ्रमध्ये । ३ ऐ ई औः परलिंग श्री० त० मूनि । इत्याधारहृदयभ्रू मध्यमूर्द्धसु वह्निसूर्यसोमतत्समष्टीरूप. तयानुसंधाय । पुनस्तत्तेजो निष्कलीकृत्य. सर्गव्यपुटान्तस्था मनच्कद्वयसंश्रयाम् ।
तेजोदण्डमयीं ध्यायेत् कुलाकुलनियोजनात् ॥ ___ ॐ ह्रीं भुवनेश्वरी पराम्बा श्री० पा० त० इति तां संतl । ॐ ऐं आत्मतत्वरूपं स्थूलदेहं शोधयामि पू० त० । ॐ ह्रीं विद्यातत्वरूपं मूक्ष्मदेहं शोधयामि पू० त० । इति देहत्रयं सन्तर्प्य मूलविद्यामुच्चार्य श्रीभुवनेश्वरीपरास्वामयं जीवशिवं पू० त० । इत्ययं निवेद्य
प्रकाशैकघने धान्नि विकल्पप्रसवादिकान् । ... निक्षिप्याभ्यर्चनद्वारा वह्नाविव घृताहुतिः॥ प्रकाशाकाश हस्ताभ्यामवलम्ब्योन्मनि सुचम्। धर्माधर्मों कलास्नेहं पूर्णावग्नौ जुहोम्यहम् ॥ धर्माधर्महविर्दीप्तमात्माग्नौ मनसा सुचा।
सुषुम्णा वर्त्मना नित्यमक्षवृत्तिर्जुहोम्यहम् ॥ इत्यादिना चान्तवनं कृत्वा मुलाधारे सर्वभूतानि तृप्यन्विति सन्तl । रोमकृपेषु चतुःपष्टिकोटियोगिन्यस्तृप्यन्त्विति सन्तर्प्य । ॐ ह्रीं आत्मतत्वं शोध। .. ॐ ह्रीं विद्यातत्वं शोधः । ॐ ह्रीं शिवतत्त्वं शोधः । ॐ ही सर्वतत्वं शोध । इति तत्वचतुष्टयशोधनं कृत्वा यात्मानं विगलिततनुत्रयं तत्साक्षित्वाद वन्धनिर्मुक्तवादात्मानं परमशिवात्मानमनुसन्धाय
मायान्ततत्वे सदई शिवोऽहं शक्त्यन्ततत्वे चिदहं शिवोऽहम् । शिवान्तनत्वे च सुखं शिवोऽहमतः परं पूर्णमनुत्तरोऽहम् ॥
यस्मात् परं नापरमस्ति किञ्चित् । इति पठेत् । शिवो ऽ स्मि शिवो ऽ स्मीत्य- .. नुसन्धाय विगलिताखिलवन्धः सन् जीवन्मुक्तः सुखी विहरेत् । इत्यात्मपूजनम् । ..
Loading... Page Navigation 1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207