Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 179
________________ श्रीभुवनेश्वरीक्रमचन्द्रिका १४५ .. अथ चतुर्थावरणम् । ३ अष्टदलपत्राय नमः ।' इति पुष्पाञ्जलित्रयं दत्वां अष्टदलपत्रेषु मूले ह्रीं अनङ्गरूपाम्बा श्री० पू० त० । ह्रीं अनङ्गमदनाम्बा श्री० पू० त० । हीं अनङ्गमदनातुराम्बा श्री० पू० त० । ह्रीं भुवनवेगाम्बा श्री० पू० त० । ह्रीं लोकपालिकाम्बा श्री० पू० त० । ह्रीं सर्वतोमुख्यम्बा श्री० पू० त० ह्रीं अनङ्गवसनाम्बा श्री० पू० त० । ह्रीं अनङ्गमेखलाम्बा श्री० पू० त० । अष्टपत्रमध्ये । हां ब्राह्यम्बा श्री० पू० त० । हीं माहेश्वर्यम्बा श्री० पू० त० । हं, कौमार्यम्वा श्री० पू० त० । हैं वैष्णव्यम्बा श्री० ५० त० । हौं वाराह्यम्बा श्री० ए० त० । हः इन्द्राएयम्वा श्री० पू० त० । ऐं चामुण्डाम्बा श्री० पू० त० । हीं महालक्ष्म्यम्वा श्री० पू० त० । पत्राग्रेषु मातृका न्यसेत् । ह्रीं अं आं इंई उ ऊ ऋ ऋ ल ए ऐ ओ औं अं अः पूर्वपत्रे । ह्रीं कं ४ आग्नेये । ही चं ४ दक्षिणे। हीं टं ४ नैर्ऋत्ये । हीं तं ४ वायव्ये । हीं पं ४ पश्चिमे । .. ही यं रं लं वं उत्तरे । हीं शं पं सं हं हं ईशान्ये । एता अष्टपत्रान्तर्गत चतुर्थावरणदेवताः सांगा इति गन्धपुष्पाञ्जल्यन्तं समर्पयेत् । 'अभीष्टसिद्धिं मे देहि' इति पाशमुद्रां प्रदर्शयेत् । इति चतुर्थावरणम् । . अथ पञ्चमावरणम् । पोडशदलपत्रेषु करालिकाद्याः पूजयेत् । तद्यथा । . ३ पोडशदलकमलाय नमः । इति पुष्पाञ्जलित्रयं दत्वा ह्रीं कराल्यम्या श्री० पू० त० । हीं विकराल्यम्बा श्री० पू० त० । ह्वी उमाम्बा श्री० पू त । ह्रीं सरस्वत्यम्बा श्री० पू० त० । ह्रीं श्रयम्बा श्री० पू० त० । ह्रीं दुर्गाम्बा श्री० पू० त०। ही ऊष्माम्बा श्री० पू० त० । ह्रीं लक्ष्म्यम्बा श्री० पू० त० । ह्रीं श्रत्यम्बा श्री० पू० त० । ह्रीं स्मृत्यम्बा श्री० पू० त० । ह्रीं धृत्यम्बा श्री० पू० त० । ह्रीं श्रद्धाम्बा श्री० पू० त० । ही मेधाम्बा श्री० पू० त० । ह्रीं भृत्यम्बा श्री० पू० त० । हीं कान्त्यम्बा श्री० पू० त० । ह्रीं आर्याम्बा श्री० पू० त० । एताः पोडशदलान्तगर्तपञ्चमावरणदेवताः सांगा इति गन्धादिपुष्पाञ्जल्यन्तं समर्पयेत् । 'अभीष्टसिद्धिं मे देहि' इति अंकुशमुद्रां दर्शयेत् । इति पञ्चभावरणम् । ___अथ पष्ठावरणम् । इन्द्रादिलोकपालान् पूर्वादिक्रमेण पूजयेत् । ३ भूग्रहचक्राय नमः, इति पुष्पाञ्जलित्रयं दत्वा 'ह्री इन्द्राय सुराधिपतये वज्रहस्ताय ऐरावताधिरूढाय सपरिवाराय सशक्तिकाय नमः श्रीपादुकां पू० त०। ह्रीं अग्नये तेजोऽधिपतये मेषारूढाय शक्तिहस्ताय सपरिवाराय सशक्तिकाय नमः श्री० पू० त० । हीं यमाय

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207