________________
श्रीभुवनेश्वरीक्रमचन्द्रिका
१४५ .. अथ चतुर्थावरणम् । ३ अष्टदलपत्राय नमः ।' इति पुष्पाञ्जलित्रयं दत्वां अष्टदलपत्रेषु मूले ह्रीं अनङ्गरूपाम्बा श्री० पू० त० । ह्रीं अनङ्गमदनाम्बा श्री० पू० त० । हीं अनङ्गमदनातुराम्बा श्री० पू० त० । ह्रीं भुवनवेगाम्बा श्री० पू० त० । ह्रीं लोकपालिकाम्बा श्री० पू० त० । ह्रीं सर्वतोमुख्यम्बा श्री० पू० त० ह्रीं अनङ्गवसनाम्बा श्री० पू० त० । ह्रीं अनङ्गमेखलाम्बा श्री० पू० त० । अष्टपत्रमध्ये । हां ब्राह्यम्बा श्री० पू० त० । हीं माहेश्वर्यम्बा श्री० पू० त० । हं, कौमार्यम्वा श्री० पू० त० । हैं वैष्णव्यम्बा श्री० ५० त० । हौं वाराह्यम्बा श्री० ए० त० । हः इन्द्राएयम्वा श्री० पू० त० । ऐं चामुण्डाम्बा श्री० पू० त० । हीं महालक्ष्म्यम्वा श्री० पू० त० । पत्राग्रेषु मातृका न्यसेत् । ह्रीं अं आं इंई उ ऊ ऋ ऋ ल ए ऐ ओ औं अं अः पूर्वपत्रे । ह्रीं कं ४ आग्नेये ।
ही चं ४ दक्षिणे। हीं टं ४ नैर्ऋत्ये । हीं तं ४ वायव्ये । हीं पं ४ पश्चिमे । .. ही यं रं लं वं उत्तरे । हीं शं पं सं हं हं ईशान्ये । एता अष्टपत्रान्तर्गत
चतुर्थावरणदेवताः सांगा इति गन्धपुष्पाञ्जल्यन्तं समर्पयेत् । 'अभीष्टसिद्धिं मे देहि'
इति पाशमुद्रां प्रदर्शयेत् । इति चतुर्थावरणम् । . अथ पञ्चमावरणम् । पोडशदलपत्रेषु करालिकाद्याः पूजयेत् । तद्यथा । . ३ पोडशदलकमलाय नमः । इति पुष्पाञ्जलित्रयं दत्वा ह्रीं कराल्यम्या श्री० पू०
त० । हीं विकराल्यम्बा श्री० पू० त० । ह्वी उमाम्बा श्री० पू त । ह्रीं सरस्वत्यम्बा श्री० पू० त० । ह्रीं श्रयम्बा श्री० पू० त० । ह्रीं दुर्गाम्बा श्री० पू० त०। ही ऊष्माम्बा श्री० पू० त० । ह्रीं लक्ष्म्यम्बा श्री० पू० त० । ह्रीं श्रत्यम्बा श्री० पू० त० । ह्रीं स्मृत्यम्बा श्री० पू० त० । ह्रीं धृत्यम्बा श्री० पू० त० । ह्रीं श्रद्धाम्बा श्री० पू० त० । ही मेधाम्बा श्री० पू० त० । ह्रीं भृत्यम्बा श्री० पू० त० । हीं कान्त्यम्बा श्री० पू० त० । ह्रीं आर्याम्बा श्री० पू० त० । एताः पोडशदलान्तगर्तपञ्चमावरणदेवताः सांगा इति गन्धादिपुष्पाञ्जल्यन्तं समर्पयेत् । 'अभीष्टसिद्धिं मे देहि' इति अंकुशमुद्रां दर्शयेत् । इति पञ्चभावरणम् । ___अथ पष्ठावरणम् । इन्द्रादिलोकपालान् पूर्वादिक्रमेण पूजयेत् । ३ भूग्रहचक्राय नमः, इति पुष्पाञ्जलित्रयं दत्वा 'ह्री इन्द्राय सुराधिपतये वज्रहस्ताय ऐरावताधिरूढाय सपरिवाराय सशक्तिकाय नमः श्रीपादुकां पू० त०। ह्रीं अग्नये तेजोऽधिपतये मेषारूढाय शक्तिहस्ताय सपरिवाराय सशक्तिकाय नमः श्री० पू० त० । हीं यमाय