________________
१२४ ]
पृथ्वीराधाचार्यपद्धती
हूं शिखायै वषट् शिखाशक्ति श्री० पू० त० । नैर्ऋ त्ये । हैं कवचाय हुं कवचशक्ति श्री० पू० त० । बायौ । ह्रौं नेत्रत्रयाय वौषट् नेत्रशक्ति श्री० पू० त० | पुरतः । हः अस्त्राय फट् अस्त्रशक्ति श्री० पू० त० | चतुर्दितु । त्रिकोणमध्ये ह्वां हृल्लेखाम्बा श्री० पू० त० मध्ये | हूं गगनाम्बा श्री० पू० त० पूर्वे । हैं रक्ताम्बा श्री० पू० त० दक्षिणे । ह्रौं करालिकाम्वा श्री० पू० त० पश्चिमे । ह्नः महोच्छुष्माम्बा श्री० पू० त० उत्तरे । एताः त्रिकोणगतद्वितीयावरणदेवताः साङ्गाः सायुधाः सवाहनाः सालङ्काराः सर्वोपचारैः सम्पूजिताः तर्पिताः संत्वित्यादिना गन्धादिपुष्पाञ्जयन्तं समर्पयेत् ।
अभीष्टसिद्धिं मे देहि भुवनेशि सुरपूजिते । भक्तया समर्पये तुभ्यं द्वितीयावरणार्चनम् || इति महायोनिमुद्रया नमस्कारं कुर्यात् । इति द्वितीयावरणम् ॥
अथ तृतीयावरणम् । ३ पट्कोणकेसरेषु । ह्रीं अनङ्गकुसुमाम्बा श्री० पू० त० । ह्रीं अनङ्गकुसुमातुराम्बा श्री० पू० त० । ह्रीं श्रनङ्गमदनाम्बा श्री० पू० त० ह्रीं भुवनपालाम्बा श्री० पू० त० । ह्रीं गगनाम्वा श्री० पू० त० ॥ ह्रीं गगनमेखलाम्बा श्रीपादुकां पूजयामि नमः तर्पयामि । ततः पट्कोणपत्रेषु ह्रीं दण्डकमलाक्षमालाभयवरकरपितामहसहितायै गायत्र्यम्वायै श्री इन्द्रको । ह्रीं शङ्खचक्रगदापद्मधारिण्यै पीतवसनायै विष्णुसहितायै सावित्र्यम्वायै श्री० पू० त० रक्षःकोणे । ह्रीं परस्वधाक्षमालाभयवरदायै श्वेतवसनायै श्वेतायै रुद्रसहितायै सरस्वत्यम्वायै श्री० पू० त० वायुकोणे । ह्रीं रत्नकुम्भमणिकरण्डधारिण्यै धनदाङ्कस्थितायै दक्षिणहस्तेन धनदमालिङ्गच स्थितायै अपरेणाम्बुजधारिण्यै महालक्ष्म्यम्वायै श्री० पू० त० अग्निकोणे । ह्रीं वाणपाशांकुशशरासनधारिण्यै मदनसहितायै सव्येन पतिमालिङ्गन्य इतरेण नीलोत्पलधारिण्यै रमणाङ्कस्थितायै रत्यम्वायै श्री० पू० त० वरुणकोंणे | ह्रीं विघ्नराजाय सृणिपाशधराय प्रियात्महितकान्तावराङ्गमङ्गुल्याश्रितस्थिताय माध्वीमदघूर्णिताय पुष्करे रत्नचषकधराय सिन्दूरवर्णाय अन्यां कान्तां पुष्टिं समदां धृतरोत्पलां अन्यपाणिना तध्वजस्पृशन्तीमालिङ्गच स्थिताय श्री० पू० त० ईशान्ये । पट्कोण पार्श्वयोनिधी पूज्यौ । ह्रीं पद्मनिधि श्री० पू० त० ॥ ह्रीं शङ्खनिघि श्री० पू० त० । एताः पट्कोणान्तर्गतवतीयावरणदेवताः सांगा इति गन्धादिपुष्पाञ्जल्यन्तं समर्पयेत् । 'अभीष्टसिद्धिं मे देहि' इति नवयोनिमुद्राः प्रदर्शयेत् । इति तृतीयावरणम् ॥