Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text ________________
१४६ ]
पृथ्वीधराचार्यपद्धती प्रेताधिपतये महिपारूढाय सपरिचाराय सशक्तिहस्ताय नमः श्री० पू० त० । ह्रीं नैऋतये रक्षोधिपतये प्रेतवाहनाय खङ्गहस्ताय सपरिवाराय सशक्तिकाय नमः श्री० पू० त० । ह्रीं वरुणाय जलाधिपतये पाशहस्ताय मकराधिरूढाय सपरिवाराय सशक्तिकाय नमः श्री० पू० त० । ह्रीं वायवे प्राणाधिपतये ध्वजहस्ताय मृगाधिरूढाय सपरिवाराय सशक्तिकाय नमः श्री० पू० त०। ह्रीं सोमाय यक्षाधिपतये अश्वारूढायं अंकुशहस्ताय सपरिबाराय सशक्तिकाय नमः श्री० पू० त० । ह्रीं ईशानाय भूताधिपतये वृषाधिरूढाय त्रिशूलहस्ताय सपरिवाराय सशक्तिकाय नमः श्री० पू० त० । ततः पूर्वादिक्रमेणायुधानि पूज्यानि । ह्रीं बज्राय नमः श्री० पू० त० । ह्रीं शक्तये नमः श्री० पू० त० । ह्रीं दण्डाय नमः श्री० पू० त०। ह्रीं . खड्गाय नमः श्री पू० त० । ह्रीं पाशाय नमः श्री० पू० त० । ह्रीं ध्वजाय नमः श्री पू० त० । ह्रीं गदायै नमः श्री० पू० त० । ह्रीं शूलाय नमः श्री० पू० त०। . ह्रीं ब्रह्मणे लोकाधिपतये सबाहनाय सायुधाय सपरिवाराय सशक्तिकाय नमः श्री० पू० त० । ईशानपूर्व योर्मध्ये । ह्रीं विष्णवे नागाधिपतये गरुडारूढाय सायुधाय सपरिवाराय सशक्तिकाय नमः श्री० पू० त० । पूर्वाग्नेययोमध्ये । तत्पुरतः आयुधानि पूज्यानि । ह्रीं शङ्खाय नमः श्री० पू० त० । ह्रीं चक्राय नमः श्री० पू० त० । ह्रीं गदायै नमः श्री० पू० त०। ह्रीं पद्माय नमः श्री० पू० त० । त्रिकोणपुरतो देव्यायुधानि पूज्यानि । ह्रीं पाशाय नमः श्री० पू० त० । ह्रीं अंकुशाय नमः श्री० पू० त०।। ह्रीं अभयाय नमः श्री० पू० त० । ह्रीं वरदाय नमः श्री पू० त० । ततो देव्या वामभागे बटुकं पूजयेत् । ऐं ह्रीं क्लीं बटुकनाथाय नमः श्री पू० त० | आग्नेयकोणे गणेशं पूजयेत् । ऐं ह्रीं ग्लौं गणपतये नमः श्री० . पू० त० । ऐं ह्रीं क्लीं द्वारदेवताभ्यो नमः श्री पू० त० । ही कामाक्षादिपीठेभ्यो नमः श्री० पू० त० । ऐं ह्रीं क्लीं पीठनाथेभ्यो नमः श्री० पू० त० । ऐं ह्रीं क्लीं : .. पीठेश्वरीभ्यो नमः श्री० पू० त० । भृगृहस्य प्रथमरेखायां ह्रीं सत्वाय नमः श्री० पू० . त० । द्वितीयायां ह्रीं रजसे नमः श्री पू० त० । तृतीयायां ह्रीं तमसे नमः श्री० ... पू० त० । एता भूगृहगतपष्ठावरणदेवताः सांगा इति गन्धादिपुष्पाञ्जल्यन्तं समर्पयेत् । .. 'अभीष्टसिद्धिं मे देहि' इति अभयवरदमुद्रां दर्शयेत् । इति पष्ठावरणम् ॥ .. .
- पुनः ह्रीं भुवनेश्वर्यम्वा श्री० पू० त० विन्दौ पुष्पाञ्जलिपूर्वकं मूलदेवीं त्रिवारं... सन्तर्प्य गन्धाधु पचारैः सम्पूज्य महानैवेद्यपात्रं सान्नं साधारं . संस्थाप्य अस्त्रमन्त्रेण
Loading... Page Navigation 1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207