Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text ________________
१३६ ]
पृथ्वीधराचार्यपद्धतो. . . यो वर्णः स भवेद् ब्रह्मा यो गन्धः स जनार्दनः स्वादौ च संस्थितः सोमः शब्दे देवो हुनाशनः । इच्छायां मन्मथो देवो लीलायां किल भैरवः॥ फेने गङ्गा स्थितां देवो बोधस्थाः सप्तसागराः। इच्छाशक्तिः सुधामोदे ज्ञानशक्तिस्तु तसे ॥ तत्स्वादौ च क्रियाशक्तिः तदुल्लासे परा स्थितिः॥ सुधादर्शनमात्रेण सर्वपापैः प्रमुच्यते ।। तद्गन्धध्राणमात्रेण शतक्रतुफलं लभेत् । सुधास्पर्शनमात्रेण तीर्थ कोटिफलं लभेत् ॥
सुधास्वादनमात्रेण लभेन्मुक्तिं चतुर्विधाम् । इति सुधां ध्यात्वा सुधागायत्री जपेत्'ऐं सुधादेवि विद्महे ही समुद्रोद्भवे धीमहि श्री तन्नो रक्ताक्षी प्रचोदयात्'
इति सुधागायत्री कलंशोपरि सप्तधा जपित्वा ततः कलशामृतं. पात्रान्तरेणाच्छाद्य उद्धरणपात्रमादाय ॐ अमोघायै नमः, ॐ सूक्ष्माय नमः, ॐ आनन्दायै नमः, ॐ शान्त्यै नम इति तस्मिन् पात्रे शक्तिचतुष्टयं संपूज्य कुम्भस्याच्छादन-: पात्रस्योपरि संस्थाप्य आवाहनादिमुद्राः प्रदर्शयेत् । आवाहनि १ स्थापनि २ सन्नि- ... रोधिनि ३ अवगुण्ठिनि ४ सुप्रसारिणि ५ सम्मुखीकरिणि ६ संकलरिणि ७ अमृतीकरणि ८ चक्र ६ योनि १० एताः दशमुद्राः दशयेत् । कलशं गन्धादिनैवेद्यान्तमुपचारैः पूजयेत् । इति कलशस्थापनम् । ___ अथ शङ्खस्थापनम् । ततः कलशदक्षिणभागे शुद्धोदकेन वइन्नासाकरोर्ध्वपुटाभ्यां मछ (त्स्य ) मुद्रया त्रिकोणवृत्तं चतुरस्रं मण्डलं विरच्य शङ्खमुद्रया दक्षकरणा-.. वष्टभ्य वामेन पुष्पाक्षतः मूलेन व्यस्ताव्यस्तक्रमेण संपूज्य, मध्ये अस्वप्रतालिवमाधार मूलेन संस्थाप्य र अग्निमण्डलाय नमः, इति संपूज्य, मूलेन शङ्ख संस्थाप्य हं सूर्यमण्डलाय नमः, इति संपूज्य, मूलविद्यया शुद्धोदकैः पूरयित्वा, सं सोममण्डलाय नमः, इति संपूज्य, गन्धादिकं कलशविन्दु निक्षिप्य, ॐ हसौ वरुणाय स्हों वरुणादेव्यै नमः, इति सप्तवारमभिमन्त्र्य, 'गङ्ग च यमुने चैव० इमं में गंगे' . इत्यभिमन्त्र्य । ध्यानम्
Loading... Page Navigation 1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207