________________
१३२ ]
पृथ्वीधराचार्यपद्धतौ . प्रादविण्येन कलाः पूजयेत् । तद्यथा--३ यं धूम्राचिकलाश्री'. ३ र ऊष्माकलाश्री पा०' '३ लं ज्वलिनीकलाश्री मा०' ३ वं ज्वालिनीकला.' ३ शं विस्फुलिङ्गिनीक०' ३ षं सुश्रीक०' '३ सं स्वरूपक०" ३ हं कपिलाक०' ३ ॐ हव्यवहाक०' '३ दं कव्यवहाक०' इति गन्धादिना सम्पूज्य । ततो मूलेन कलशं ... गृहीत्वा ॐ ह्रीं ह्रीं हूँ हूँ ब्रह्माण्डचपकाय स्वाहा' इति वामहस्तेन कलशं प्रक्षाल्य दशाङ्गेन धूपयित्वा ॐ ऐं सन्दीपनी ज्वालामालिनी हूँ फट् स्वाहा' मन्त्रेण कलशे. योनिमुद्रां विन्यस्य, प्रणवेनाभिमन्त्र्य, अवगुण्ठनमुद्रया अवगुण्ठ्य ॐ क्रीं नमः 'ह्रीं नमः' हँ नमः' की नमः' हूँ नमः' इति वीजपञ्चकं कलशे विन्यस्य । ॐ ह्रीं श्रीं ह्रीं ॐ नमो भगवति महालक्ष्मी भुवनेश्वरि परमधाम्नि ऊर्ध्वशून्यप्रकाशिनि परमाकाशभासुरसोमसूर्याग्निभक्षिणि आगच्छ आगच्छ पात्रं गृह्ण गृह्ण प्रस्फुर प्रस्फुर फट वौषट' इति पात्रविद्यामुच्चार्य श्रीमदनिरुद्धसरस्वत्याः कलशं स्थापयामि नम, इति संस्थाप्य । 'हाँ ह्रीं हूँ हमलवरयऊं हं वसुप्रदद्वादशकलात्मने सूर्यमण्डलाय कलशाय नमः' इति सम्पूज्य । तदुपरिप्रादविण्येन, कलाः पूजयेत् । तद्यथा--३ केभ:तपिनी कलाभीपा० ३ वं तापिनीकला' ३ गं फं धूम्रार्चिकला०' '३. घं पं मरीचिकला.' '३ डं नं ज्वालिनी०' चं धं रुचिकला ३ छं दं सुषुम्णाकला.' '३ जथं भोगदाकला.' '३ झं तं विश्वा०' 'यं णं वोधिनीक०' 'टं ढं धारिणीक०' 'ठं डं क्षमाकला०' इति द्वादशकलाः सम्पूज्य, अमृतपात्रं दक्षहस्ते गृहीत्वा मूल विद्या - अनुलोमविलोममातृकाया वामहस्तद्वितीयाखण्डस्पृष्टधारया कलशमापूर्य । द्वितीयाशोधनम् -'ऐं ह्रीं जूं सःप्रतद्विष्णुस्तवे ति द्वितीयां संशोध्य मृलेन किश्चित् कलशे निक्षिपेत् । 'त्र्यम्बक मिति मीनं संशोध्य, निक्षिप्य, 'तद्विष्णो' रिति मुद्रां संशोध्य, निक्षिप्य गङ्गे च यमुने चैव' इत्यभिमन्त्र्य ब्रह्मशापं मोचयेत्--'वाँ वी → 3 ब्रौं व्रः ब्रह्मशापविमोचितायै सुधादेव्यै नमः' इति द्रव्यशोधनम् । द्रव्योपरि दशधा जप्त्वा कृष्णशापविमोचनं कुर्यात्-ॐ कृष्णशापं विमोचय विमोचय अमृतं स्रावय स्रावय स्वाहा' इति दशधा जप्त्वा-...
'एकमेव परं ब्रह्म स्थूलसूक्ष्ममयं ध्रुवम् । .. कचोद्भवां ब्रह्महत्यां तेन तत्पावयाम्यहम् ।। . सूर्यमण्डलसंभूते वरुणालयसम्भवे । अमायीजमये देवि शुकशापात्प्रमुच्यताम् ।।