________________
भुवनेश्वरीक्रमचन्द्रिका
[ १३१ वामाङ्गसङ्कोचपूर्वकं वामशाखां स्पृशन् सन् वामाघ्रिणान्तः प्रविश्य द्वारदेशे तिरस्करिणीं पूजयेत् । 'ॐ ऐं ह्रीं श्रीं ई नमस्त्रैलोक्यमोहिनि महामाये सकलपशुजुनमनश्चक्षुस्तिस्करणं कुरु कुरु स्वाहा' इति तिरस्करिणीं पूजयित्वा 'मुक्तकेशी विवसना मदापूर्णितलोचनां स्वयोनिदर्शनान्मुह्यत्पशुवर्गा स्मराम्यहम्' । मुक्तकेशी मिति ध्यात्वा तस्याः बलि अलिपिशितगन्धपुष्पसहितं पूर्वोक्तमंत्रेण दद्यात् । ... अथ देशिकः स्वदेशे भुवनेश्वरीकलामागद्धकामो वासंयतो जितेन्द्रियो जितक्रोधो रक्तालङ्कारवसनो हृद्यवेशो गन्धाष्टकलिप्ततनुर्बु तपुष्पमालाविराजितः सन रक्तासने उपविश्य 'ऐं ह्रीं श्रीं आधारशक्तिकमलासनाय नम' इत्यभ्यर्योपविश्य ॐ ह्रीं ह्रौं नमः शिवाय महाशरभाय । ॐ ह्रीं ह्रौं नमः शिवायै महाशरभ्यै । विघ्नशान्तये आसनाधः शग्भद्यमभ्यर्च्य वामदक्षिणभागयोः दीपद्वयं संस्थाप्य पूजासंभारान् दक्षहस्ते निधाय मूलेन शिखां बद्ध्या आचम्य 'ॐ हीं आत्मतत्त्वं शोधयामि नमः ॐ ह्रीं विद्यातत्त्वं शोध'ॐ ह्रीं शिवतत्त्वं शोध०' एवमाचम्य मूलेन पूरक १६ कुंभक ३२ रेचक १६ प्रयोगेण प्राणायामत्रयं कृत्वा तिथ्यादिकं संकीर्त्य "मम सकलमनोरथसिद्धयर्थं श्रीभुवनेश्वरीपूजनं करिष्ये तदङ्गभूतशुद्ध्यादिन्यासान् करिष्ये तदङ्गभूतपात्रस्थापनं करिष्ये” इति सङ्कल्प्य । तत्रायं पात्रक्रम:
श्रादौ कुम्भं ततः शङ्ख श्रीपात्रं शक्तिपात्रकम् । ... भोगं च गुरुपात्रं च बलिपात्राण्यपि क्रमात् ॥.
अथ यन्त्रात्मनोमध्ये शुद्धोदकेन स्ववामभागे वहन्नाडीकरश्चोर्ध्वहस्तेन मत्स्यमुद्रया मायाङ्कितं भूबिंबवृत्तपदकोणत्रिकोणात्मकं मण्डलं विरच्य अपसव्याङ्गुष्ठे [ नावष्टभ्य वामेन पुष्पाक्षतैमूलवीजेन व्यस्ताव्यस्तक्रमेण त्रिकोणमध्यं च [ सं ] पूज्य । षट्कोणे-'ऐं ह्रीं श्रीं हृदयदेवीश्रीपादुकां पूजयामि' '३ शिरोदेवीश्रीपा०'
'३ शिखादेवीश्रीपा०' '३ कवचदेवीश्रीपा०' '३ नेत्रदेवीश्रीपा०' '३अस्त्रदेवी... श्रीपा०' इति षडङ्गानि सम्पूज्य । वृत्ते–३ लं लक्ष्म्यै नमः' '३ के
. काल्यै' : ' ३. सं सरस्वत्यै०' ।. चतुरस्र--३ क्षां क्षीरसागराय नमः' '३ ई .. इक्षुसागराय नमः' '३ मं मधुसागराय नम:' '३ पी पीयूषसागरायः' इत्याग्नेयादीन्
सम्पूज्य । मूलेन गन्धादिना सम्पूज्य 'हूं फट्' इत्यस्त्रप्रक्षालितमाधारं 'मूलबीजेन श्रीभुवनेश्वर्याः कलशाधारं स्थापयामि नम' इति संस्थाप्य । 'रां री रूं रमलवरयऊं रं धर्मप्रददशकलात्मने अग्निमण्डलाय कलशाधाराय नमः' इति सम्पूज्य । तदुपरि