________________
[१३३
...
भुवनेश्वरीकमचन्द्रिका ..., . वेदानां प्रणवो बीजं ब्रह्मानन्दमयं यदि ।
तेन सत्येन ते देवि ब्रह्महत्यां + व्यपोहतु ।' ..... इत्याभ्यां शुक्रशापब्रह्महत्याभ्यां सुधां मोचयेत् ॥ अमृतविद्यया त्रिधा
विलोज्य ॐ ह्वाँ ह्रीं हूँ हँ हौं हः अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि अमृतस्वरूपिणि अमृतं स्रावय सावय शुक्र शापात् सुधां मोचय मोचय मोचिकायै नमः । ॐ ह्रीं जूं सः स्वाहा' इति त्रेधा विलोब्य तत्र अमृते दोषजालं 'य' वायु
चीजेन पूरकेन संशोष्य, '' अग्निवीजेन कुम्भकेन संन्दह्य, '' अमृतबीजेन रेचकेन ... अमृत कृत्य तत्र दशदोषनिवारणं कुर्यात् । तद्यथा-'इस्र] पथिकदेवताभ्यो
हुं फट् स्वाहा' । हमखर्के श्रास्फालिग्रामचाण्डालिनी हुं० । इसकें दृष्टिचाण्डालिनी हुं० । 'हफ्रें सृष्टिचाण्डालिनी हुँ.' "ड्स स्पर्शचाण्डालिनी हुं०' इस] घटचाण्डालिनी हुं०' 'सफ्रें तपनवेधचाण्डालिनी हुं०' '
हफ्रें सर्वजनदृष्टिस्पर्शदोषचाण्डालिनी हुँ.' 'सखर्फे पशुपाशचाण्डालिनी हु० फट् स्वाहा इति कलशामृते पुष्पाक्षतान्निक्षिपेत् । सां सी सं स म ल व र य ऊं सं कामप्रदषोडशकलात्मने सोममण्डलाय कलशामृताय नमः' इति सम्पूज्य तदुपरि प्रादक्षिण्येन कलाः पूजयेत् ३ अं अमृताकला श्रीपादुकां पूजयामि नमः । ३ श्रां मानदाकला श्री० । ३ई पूषाकला श्री० [३] ई तुष्टिकला श्री० । ३ उं पुष्टिकला श्री० । ३ऊं रतिकला श्री० । ३ धृतिकला श्री० । ३ ऋ शशिकला श्री० । ३ लं चन्द्रिकाकला श्री०। ३लं कान्तिफला श्री० । ३एं ज्योत्स्नाकला श्री० । ३ ऐं श्रीकला श्री० । ३ ओं प्रीतिकला श्री० । ३ औं अङ्गदाकला श्री० । ३ अं पूर्णाकला श्री० । ३ अः पूर्णामृताकला श्री० । इति सोमस्य षोडशकलाः सम्पूज्य कलाप्राणप्रतिष्ठां कुर्यात् । ॐ श्रां ह्रीं क्रो य र ल व श ष स ह ळ ई सो हं हं सः अस्मिन्नाधारसहिते कलशे अग्निसूर्यसोमकलानां प्राणाः इह प्राणाः, पुनर्मत्रं पठित्वा अस्मिन्नाधारसहिते कलशे अग्निवर्यसोमकलानां जीव इह स्थितः, पुनर्मत्रं पठित्वा अस्मिन्नाधारसहिते कलशे अग्निसूर्यसोमकलानां सर्वेन्द्रियाणि वाङ्मनस्त्वक्चक्षु:श्रोत्रजिह्वाप्राणप्राणा इहैवागत्य सुखं चिरं तिष्ठन्तु स्वाहा, इति कलशोपरि पुष्पा
+कोष्ठान्तवर्ती एतावान् भागस्तु प्राय पुस्तकेनोपलब्धः पुस्तकस्य त्रुटितत्वात् । प्रत्यन्सरालाभाच स एष भागों रा० प्रा० वि० प्र० समहे २७३५ सङ्ख्याक-दक्षिण काली पद्धतिनाम्नो हस्तलिखित प्रस्थादुद्धृत्य विनिवेशितः । एषोऽपिप्रन्थ 'एतत्पद्धतिकृतः श्रीमदनन्तदेवस्यैव कृतिरित्यवधेयं सुधौमिः।
.
सम्पादक: