Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text ________________
[१३३
...
भुवनेश्वरीकमचन्द्रिका ..., . वेदानां प्रणवो बीजं ब्रह्मानन्दमयं यदि ।
तेन सत्येन ते देवि ब्रह्महत्यां + व्यपोहतु ।' ..... इत्याभ्यां शुक्रशापब्रह्महत्याभ्यां सुधां मोचयेत् ॥ अमृतविद्यया त्रिधा
विलोज्य ॐ ह्वाँ ह्रीं हूँ हँ हौं हः अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि अमृतस्वरूपिणि अमृतं स्रावय सावय शुक्र शापात् सुधां मोचय मोचय मोचिकायै नमः । ॐ ह्रीं जूं सः स्वाहा' इति त्रेधा विलोब्य तत्र अमृते दोषजालं 'य' वायु
चीजेन पूरकेन संशोष्य, '' अग्निवीजेन कुम्भकेन संन्दह्य, '' अमृतबीजेन रेचकेन ... अमृत कृत्य तत्र दशदोषनिवारणं कुर्यात् । तद्यथा-'इस्र] पथिकदेवताभ्यो
हुं फट् स्वाहा' । हमखर्के श्रास्फालिग्रामचाण्डालिनी हुं० । इसकें दृष्टिचाण्डालिनी हुं० । 'हफ्रें सृष्टिचाण्डालिनी हुँ.' "ड्स स्पर्शचाण्डालिनी हुं०' इस] घटचाण्डालिनी हुं०' 'सफ्रें तपनवेधचाण्डालिनी हुं०' '
हफ्रें सर्वजनदृष्टिस्पर्शदोषचाण्डालिनी हुँ.' 'सखर्फे पशुपाशचाण्डालिनी हु० फट् स्वाहा इति कलशामृते पुष्पाक्षतान्निक्षिपेत् । सां सी सं स म ल व र य ऊं सं कामप्रदषोडशकलात्मने सोममण्डलाय कलशामृताय नमः' इति सम्पूज्य तदुपरि प्रादक्षिण्येन कलाः पूजयेत् ३ अं अमृताकला श्रीपादुकां पूजयामि नमः । ३ श्रां मानदाकला श्री० । ३ई पूषाकला श्री० [३] ई तुष्टिकला श्री० । ३ उं पुष्टिकला श्री० । ३ऊं रतिकला श्री० । ३ धृतिकला श्री० । ३ ऋ शशिकला श्री० । ३ लं चन्द्रिकाकला श्री०। ३लं कान्तिफला श्री० । ३एं ज्योत्स्नाकला श्री० । ३ ऐं श्रीकला श्री० । ३ ओं प्रीतिकला श्री० । ३ औं अङ्गदाकला श्री० । ३ अं पूर्णाकला श्री० । ३ अः पूर्णामृताकला श्री० । इति सोमस्य षोडशकलाः सम्पूज्य कलाप्राणप्रतिष्ठां कुर्यात् । ॐ श्रां ह्रीं क्रो य र ल व श ष स ह ळ ई सो हं हं सः अस्मिन्नाधारसहिते कलशे अग्निसूर्यसोमकलानां प्राणाः इह प्राणाः, पुनर्मत्रं पठित्वा अस्मिन्नाधारसहिते कलशे अग्निवर्यसोमकलानां जीव इह स्थितः, पुनर्मत्रं पठित्वा अस्मिन्नाधारसहिते कलशे अग्निसूर्यसोमकलानां सर्वेन्द्रियाणि वाङ्मनस्त्वक्चक्षु:श्रोत्रजिह्वाप्राणप्राणा इहैवागत्य सुखं चिरं तिष्ठन्तु स्वाहा, इति कलशोपरि पुष्पा
+कोष्ठान्तवर्ती एतावान् भागस्तु प्राय पुस्तकेनोपलब्धः पुस्तकस्य त्रुटितत्वात् । प्रत्यन्सरालाभाच स एष भागों रा० प्रा० वि० प्र० समहे २७३५ सङ्ख्याक-दक्षिण काली पद्धतिनाम्नो हस्तलिखित प्रस्थादुद्धृत्य विनिवेशितः । एषोऽपिप्रन्थ 'एतत्पद्धतिकृतः श्रीमदनन्तदेवस्यैव कृतिरित्यवधेयं सुधौमिः।
.
सम्पादक:
Loading... Page Navigation 1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207