Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 163
________________ [ १२६ ..... भुवनेश्वरीक्रमचन्द्रिका स्तम्भनं चतुरनं च मत्स्यगोत्तुरमेव च । योनिमुद्रेति विख्याताः पञ्चमुद्राभिवादने । इति नमस्कारं कुर्यात् । ततः स्तोत्रसहस्रनामादिपाठं कुर्यात् । अथ मन्त्रभेदोद्धारः। ....... लकुलीशोऽग्निमारूढो वामनेत्रार्द्धचन्द्रमाः। बीजं तस्याः समाख्यातं सेवितं मिद्धिकाक्षिभिः॥ : अथ द्वितीयो भेदोद्धारः वाग्भवं शम्भुवनितारमाबीजत्रयान्वितम् । मन्त्रं समुद्धरेद्धीमान त्रिवर्गफलसाधनम् ।। ... ऋष्यादिकं तु पूर्ववत् । पुरश्चरणे नपसंख्यास्तु अग्रे वक्ष्यामः। . इति पृथ्वीधराचार्यपद्धतौ शारदातिलकनानातन्त्रमतमालम्ब्य श्रीदायिदेवमत सम्प्रदायिना मात्पुरस्थितेन अनन्तदेवेन विरचितायाम्भुवनेश्वरीक्रमचन्द्रिकायाम्भूत": शुद्धयादिजपान्तविवरणं ( नाम ) द्वितीयः कल्पः ॥ श्रीगुरुनाथार्पणमस्तु । . . . . . पापा भुवनेश्वरीपूजाविवरणम् ॥श्री (:)॥ चित्प्रकाशं गुरुं वन्दे परब्रह्मस्वरूपिणम् । ... क्रियतेऽनन्तदेवेन भुवनेशीपूजनं महत् ॥१॥ अथ पूजायन्त्रदेवतास्थापनजपहोमपुरश्चरणादिप्रकारं लिख्यते । श्रीदेव्युवाच-सर्व कथितं देव ! महाश्चर्यप्रदायकम् । अधुना कथयामाप्त [कथयाशु त्वं] अर्चनं विधिपूर्वकम् ।। ..... शिव उवाच-पूजनं शृणु देवेशि ! साधके सिद्धिदायकम् । नित्यं नैमित्तिकं काम्यं पूजनं त्रिविधं स्मृतम् ।। . सौवर्णेऽथवा रौप्ये वा ताने वा भूर्जपत्रके। यन्त्रोद्धारः। बिन्दु त्रिकोणं षट्कोणं वसुपत्रं सुशोभनम् । वृत्तं षोडशभिः पद्मं चतुर्दारोपशोभितम् ।।

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207