________________
[ १२६
..... भुवनेश्वरीक्रमचन्द्रिका स्तम्भनं चतुरनं च मत्स्यगोत्तुरमेव च ।
योनिमुद्रेति विख्याताः पञ्चमुद्राभिवादने । इति नमस्कारं कुर्यात् ।
ततः स्तोत्रसहस्रनामादिपाठं कुर्यात् । अथ मन्त्रभेदोद्धारः। ....... लकुलीशोऽग्निमारूढो वामनेत्रार्द्धचन्द्रमाः।
बीजं तस्याः समाख्यातं सेवितं मिद्धिकाक्षिभिः॥ : अथ द्वितीयो भेदोद्धारः
वाग्भवं शम्भुवनितारमाबीजत्रयान्वितम् ।
मन्त्रं समुद्धरेद्धीमान त्रिवर्गफलसाधनम् ।। ... ऋष्यादिकं तु पूर्ववत् । पुरश्चरणे नपसंख्यास्तु अग्रे वक्ष्यामः। . इति पृथ्वीधराचार्यपद्धतौ शारदातिलकनानातन्त्रमतमालम्ब्य श्रीदायिदेवमत
सम्प्रदायिना मात्पुरस्थितेन अनन्तदेवेन विरचितायाम्भुवनेश्वरीक्रमचन्द्रिकायाम्भूत": शुद्धयादिजपान्तविवरणं ( नाम ) द्वितीयः कल्पः ॥ श्रीगुरुनाथार्पणमस्तु ।
. . . . . पापा
भुवनेश्वरीपूजाविवरणम् ॥श्री (:)॥ चित्प्रकाशं गुरुं वन्दे परब्रह्मस्वरूपिणम् । ... क्रियतेऽनन्तदेवेन भुवनेशीपूजनं महत् ॥१॥ अथ पूजायन्त्रदेवतास्थापनजपहोमपुरश्चरणादिप्रकारं लिख्यते । श्रीदेव्युवाच-सर्व कथितं देव ! महाश्चर्यप्रदायकम् ।
अधुना कथयामाप्त [कथयाशु त्वं] अर्चनं विधिपूर्वकम् ।। ..... शिव उवाच-पूजनं शृणु देवेशि ! साधके सिद्धिदायकम् ।
नित्यं नैमित्तिकं काम्यं पूजनं त्रिविधं स्मृतम् ।।
. सौवर्णेऽथवा रौप्ये वा ताने वा भूर्जपत्रके। यन्त्रोद्धारः। बिन्दु त्रिकोणं षट्कोणं वसुपत्रं सुशोभनम् ।
वृत्तं षोडशभिः पद्मं चतुर्दारोपशोभितम् ।।