________________
१२८ ]
श्रीपृथ्वीधराचार्यपद्धती . पुनः पृथक्त्वेन एतांस्तनौ न्यसेत् । तद्यथा-ॐ ह्रां गायत्र्यै नमः कण्ठमूले । ॐ ह्रीं सा वेत्र्यै नमः सव्यस्तने । ॐ सरस्वत्यै नम अपरस्तने । ॐ हैं ब्रह्मणे नमः सव्यांसे । ॐ ह्रौं विष्णवे नमो हृदये । ॐहः शिवाय नमो दक्षांसे इति विन्यस्य।..
ॐ हौं हल्लेखायै नमो हदि। ॐ हैं गगनायै नमः शिरसे स्वाहा । ॐ हरायै .. नमः शिखायै वषट् । ॐ ह्रीं करालिकायै नमः कवचाय हुं । ॐ ह्रां महोच्छुष्मायै नमो नेत्रत्रयाय वौषट् ।हः सर्वसिद्धिदायिन्यै अस्त्राय फट । इति पञ्चवक्त्रन्यासलिपिः । ____ अथ ब्राह्मयादिन्यासः । ॐ ह्रां ब्राह्मचै नमो मूनि । ॐ ह्रीं माहेश्वर्यै नमः .. सव्यांसे । ॐ ह कौमार्यै नमो दक्षपायें । ॐ हैं वारायै नमो वामांसे । ॐ हौं .. चण्डिकायै नमो वामपार्श्वे । ॐ ह्रः महालक्ष्म्यै नमो हृदये इति ब्राह्मयादिन्यासः।
केचित् स्वदेहे पीठन्यासमपि कुर्वन्ति । एवं न्यासं कृत्वा मूलेन त्रिर्व्यापकं कुर्यात् । अथ ध्यानम् । हृदि योनिमुद्रां ... बद्ध्वा ध्यायेत्
उद्यद्भास्वत्समाभां विजितनवजपामिन्दुखण्डावनद्धां द्योतन्मौलि त्रिनेत्रां विविधमणिलसत्कुण्डलां पद्मगाश्च । ...... हारग्रैवेयकाञ्चीगुणमणिवलयां चित्रवासो वमानामम्बां पाशाङ्कुशेष्टामभयवरकरामम्बिकां तां नमामि .
अन्यच्च
उद्यदिनद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् ।
स्मेरमुखी वरदाङ्कुशपाशाभीतिकराम्प्रभजे भुवनेशीम् ।।... इति ध्यात्वा मानसैरुपचारैः सम्पूज्य प्रत्यहं ३२ द्वात्रिंशच्छतम् जपेत् । अथवाटोत्तरशतं जपेत् । जपानन्तरं पुनराचमनप्राणायामादिकं पडङ्गन्यासध्यानं विधाय दक्ष ( करे ) जलं गृहीत्वा
गुह्यातिगुह्यगोत्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि ! त्वत्प्रसादात् सुरेश्वरि ॥ इति पुष्पाक्षतसहितं स्ववामभागे देव्या दक्षहस्ते जपं निवेदयेत् । पञ्चमुद्राभिः प्रणमेत् ।