Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 158
________________ १२४ ] श्रीपृथ्वीधराचार्यपद्धती दिव्यालङ्कारयुक्तां सरसिजन यनामिन्दुसङ्क्रान्तिमूना देवी पाशाङ्कुशाढयामभयवरकरां मातृकां तां नमामि ॥ इति ध्यानम् । तत्र विशुद्धौ पोडशदलकमलमूर्ध्वमुखं ध्यात्वा तत्तद्दलेषु प्रागादिप्राइक्षिण्येन वीजपूर्वकं न्यसेत् । ॐ ह्रीं अं नमः । ॐ ह्रीं श्रां नमः । ॐ ह्रीं इं नमः । ॐ ह्रीं ई नमः । ॐ ह्रीं सं नमः । ॐ ह्रीं ॐ नमः । ॐ ह्रीं ऋ नमः । ॐ ह्रीं ऋ नमः । ॐ ह्रीं लं नमः । ॐ ह्रीं लूं नमः । ॐ ह्रीं एं नमः । ॐ ह्रीं ऐं नमः । ॐ ह्रीं ओं नमः । ॐ ह्रीं श्रौं नमः । ॐ ह्रीं अं नमः । ॐ ह्रीं . अ: नमः । एवं षोडशस्वरान् न्यसेत् । ततोऽनाहतचक्रं द्वादशदलकमलं ध्यात्वा तथैव ककागदिठकारान्तान् वर्णान् । प्रादक्षिण्येन न्यसेत् । ॐ ह्रीं के नमः । ॐ ह्रीं खं नमः । ॐ ह्रीं गं नमः । ॐ ह्रीं धं नमः । ॐ ह्रीं डं नमः । ॐ ह्रीं चं नमः । ॐ ह्रीं छं नमः । ॐ हीं जं नमः । ॐ ह्रीं ॐ नमः । ॐ ह्रीं मं नमः । ॐ ह्रीं टं नमः । ॐ ह्रीं ठं नमः। ततो. नाभौ मणिपूरकचक्र दशदलकमलं ध्यात्वा तत्तहलेषु डकारादिफकारान्तान् दश वर्णान् न्यसेत् । ॐ हीं डं नमः। ॐ ह्रीं ढं नमः । ॐ ह्रीं णं नमः। ॐ ह्रीं तं नमः । ॐ ह्रीं थं नमः । ॐ ह्रीं दं नमः । ॐ ह्रीं धं नमः । ॐ ह्रीं नं .. नमः । ॐ ह्रीं पं नमः । ॐ ह्रीं फं नमः ।। ततो लिङ्गमूले स्वाधिष्ठानचक्र पड्दलकमलं ध्यात्वा तत्तद्दलेषु वकारादि लकारान्तान् पडवर्णान् न्यसेत् । ॐ ह्रीं वं नमः। ॐ ह्रीं मं नमः । ॐ ह्रीं मं नमः । ॐ ह्रीं यं नमः । ॐ ह्रीं रं नमः । ॐ ह्रीं लं नमः । ततो मूलाधारे चतुर्दलकमलं ध्यात्वा तत्तद्दलेषु वकारादिसकारान्तान् चतुर्वर्णान् । न्यसेत् । ॐ हीं वं नमः । ॐ ह्रीं शं नमः । ॐ ह्री. पं नमः । ॐ ह्रीं सं नमः । ___ ततो भ्रमध्ये आज्ञाचक्रं द्विदलकमलं ध्यात्वा तत्तद्दलयोर्द्विवर्णान् न्यसेत् । : ॐ ह्रीं हं नमः । ॐ ह्रीं क्षं नमः । अथ पट्चक्रध्यानम्- . आधारे लिङ्गनाभौ प्रकटितहृदय तालुमूले ललाटे द्वे पत्रे षोडशारे द्विदशदशयुते द्वादशार्दै चतुष्के ।

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207