Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 156
________________ १२२ ] श्रीपृथ्वीधराचार्यपद्धतौ - द्वादशान्ते दुमध्यस्थं पूर्वोक्तं मातृकाम्बुजम् । नवनीतनिभं ध्यात्वा द्रुतं कुण्डलिनीत्विषा ।। तेजोऽञ्जली विनिःसार्य मातृकान्यासमाचरेत् ।। अं आं इ ई उ ऊ इति षट् स्वरान् दक्षवामकरतलतत्पृष्ठतद्व्याप्तिक्रमेण ...न्यसेत् । शिष्टान् दश स्वरानगुष्ठादिकनिष्ठान्तं दशस्वगुलिपु न्यसेत् । दक्षप्रदेशिनीमारभ्य वामकनिष्ठिकापर्यन्तं पूर्वत्रयाग्रेषु चतुश्चतुरः कादिसान्तान् वर्णान् । हलावष्ठियोः अन्त्यं अगुल्यग्रेषु न्यसेत् । ततो लिपिषडङ्गः । अं कं खं गं घं डं ५ ां हृदयाय नमः अङ्गुष्ठाभ्यां नमः। इं च छ ज झ नं. ५ ई शिरसे स्वाहा तर्जनीभ्यां नमः । उं टं ठ ड ढ णं ५ ऊं शिखायै वषट् . . मध्यमाभ्यां नमः । एं तं थं दं धं नं ५ ऐं कवचाय हुं अनामिकाभ्यां नमः। ओं. पं फं वं भं मं ५ औं नेत्रत्रयाय वौषट् कनिष्ठिकाभ्यां नमः । अं यं रं लं वं शं पं .. सं हं हं १० अः अस्त्राय फट करतलकरपृष्ठाभ्यां नमः। अस्याः शुद्धविन्दुविसर्गमातृकायाः ब्रह्मा ऋषिः शिरसि । देवी गायत्री छन्दो... मुखे । श्रीमातृका सरस्वती देवता हृदि । व्यञ्जनानि बीजानि गुह्य । स्वराः शक्तयः पादयोः । शुद्धविन्दुविसर्गमातृकान्यासे विनियोगः। . इसौं अं आं ५० स्हौं । इति मातृकां त्रिर्व्यापयेत् । तत्र न्यासे कारिका काननवृत्तद्वयक्षिश्रुतितो गण्डोष्ठदन्तमूर्धास्ये । दो पसन्ध्यग्रेषु च पार्श्वयोश्च पृष्ठनाभिजठरेषु॥ हृद्दोर्मूलापरगलक हृदादिपाणिपादयुगे । जठराननयोापकसंज्ञां न्यसेदयाक्षरान क्रमशः ॥ तत्र न्यासः। ॐ अ नमः शिरसि । ॐ श्रा नमो मुखवृत्ते । ॐ इ नमो दक्षनेत्रे । ॐ ई नमो वामनेत्रे । ॐ उ नमो दक्षकणे । ॐ ॐ नमो वामकर्णे। ॐ ऋ नमो दक्षनासापुटे । ॐ ऋ नमो वामनासापुटे । ॐ ल नमो दक्षगण्डे । .. ॐ नमो वामगण्डे । ॐ ए नम ऊर्बोष्ठे। ॐ ऐ नमः अधरोष्ठे । ॐ श्रो नम ... ... ऊर्ध्वदन्तपतौ । ॐ औ नमः अधोदन्तपंक्तौ । ॐ अं नमो जिह्वामूले । ॐ अः नमो जिह्वाग्रे । ॐ क नमो दक्षहस्तमूले । ॐ ख नमो दक्षहस्तकूपरे । ॐ ग नमो

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207