________________
१२२ ]
श्रीपृथ्वीधराचार्यपद्धतौ - द्वादशान्ते दुमध्यस्थं पूर्वोक्तं मातृकाम्बुजम् । नवनीतनिभं ध्यात्वा द्रुतं कुण्डलिनीत्विषा ।।
तेजोऽञ्जली विनिःसार्य मातृकान्यासमाचरेत् ।। अं आं इ ई उ ऊ इति षट् स्वरान् दक्षवामकरतलतत्पृष्ठतद्व्याप्तिक्रमेण ...न्यसेत् । शिष्टान् दश स्वरानगुष्ठादिकनिष्ठान्तं दशस्वगुलिपु न्यसेत् । दक्षप्रदेशिनीमारभ्य वामकनिष्ठिकापर्यन्तं पूर्वत्रयाग्रेषु चतुश्चतुरः कादिसान्तान् वर्णान् । हलावष्ठियोः अन्त्यं अगुल्यग्रेषु न्यसेत् । ततो लिपिषडङ्गः ।
अं कं खं गं घं डं ५ ां हृदयाय नमः अङ्गुष्ठाभ्यां नमः। इं च छ ज झ नं. ५ ई शिरसे स्वाहा तर्जनीभ्यां नमः । उं टं ठ ड ढ णं ५ ऊं शिखायै वषट् . . मध्यमाभ्यां नमः । एं तं थं दं धं नं ५ ऐं कवचाय हुं अनामिकाभ्यां नमः। ओं. पं फं वं भं मं ५ औं नेत्रत्रयाय वौषट् कनिष्ठिकाभ्यां नमः । अं यं रं लं वं शं पं .. सं हं हं १० अः अस्त्राय फट करतलकरपृष्ठाभ्यां नमः।
अस्याः शुद्धविन्दुविसर्गमातृकायाः ब्रह्मा ऋषिः शिरसि । देवी गायत्री छन्दो... मुखे । श्रीमातृका सरस्वती देवता हृदि । व्यञ्जनानि बीजानि गुह्य । स्वराः शक्तयः पादयोः । शुद्धविन्दुविसर्गमातृकान्यासे विनियोगः। . इसौं अं आं ५० स्हौं । इति मातृकां त्रिर्व्यापयेत् । तत्र न्यासे कारिका
काननवृत्तद्वयक्षिश्रुतितो गण्डोष्ठदन्तमूर्धास्ये । दो पसन्ध्यग्रेषु च पार्श्वयोश्च पृष्ठनाभिजठरेषु॥ हृद्दोर्मूलापरगलक हृदादिपाणिपादयुगे ।
जठराननयोापकसंज्ञां न्यसेदयाक्षरान क्रमशः ॥ तत्र न्यासः। ॐ अ नमः शिरसि । ॐ श्रा नमो मुखवृत्ते । ॐ इ नमो दक्षनेत्रे । ॐ ई नमो वामनेत्रे । ॐ उ नमो दक्षकणे । ॐ ॐ नमो वामकर्णे। ॐ ऋ नमो दक्षनासापुटे । ॐ ऋ नमो वामनासापुटे । ॐ ल नमो दक्षगण्डे । ..
ॐ नमो वामगण्डे । ॐ ए नम ऊर्बोष्ठे। ॐ ऐ नमः अधरोष्ठे । ॐ श्रो नम ... ... ऊर्ध्वदन्तपतौ । ॐ औ नमः अधोदन्तपंक्तौ । ॐ अं नमो जिह्वामूले । ॐ अः
नमो जिह्वाग्रे । ॐ क नमो दक्षहस्तमूले । ॐ ख नमो दक्षहस्तकूपरे । ॐ ग नमो