________________
. भुवनेश्वरीक्रमचन्द्रिका
[ १२१ ' अथ प्राणप्रतिष्ठां कुर्वीत वक्ष्यमाणप्रकारतः तद्यथा-प्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुशिवा ऋषयः शिरसि । ऋग्यजुःसामानि छन्दांसि मुखे । प्राणशक्तिर्देवता हृदये । द्वादशान्ते प्राणप्रतिष्ठापने विनियोगः । अं कं खं गं घ ङ ५ श्रां पृथिव्य. प्तेजोवाय्वाकाशात्मने हृदयाय नमः । अङ्गुष्ठाभ्यां नमः । ई च छ ज झ नं ५ ई शब्दस्पर्शरूपरसगन्धात्मने शिरसे स्वाहा । तर्जनीभ्यां नमः । उं टं ठंडं ढं णं ५ ऊँ
श्रोत्रत्वक्चक्षुर्जिह्वाधाणात्मने शिखायै वषट् । मध्यमाभ्यां नमः । एं तं थं दं धं नं ५ . ऐं वाकपाणिपायूपस्थाने कवचाय हुं । अनामिकाभ्यां नमः। ओं पं फं वं भं मं ५
औं वचनादानगमनविसर्गानन्दात्मने नेत्रत्रयाय वौपट । कनिष्ठिकाभ्यां नमः । अं यं र लं वं शं षं सं हं हं अः मनोबुद्धयहंकारचित्तात्मने' अस्त्राय फट । करतलकरपृष्ठयोः। यं त्वगात्मने नमः । रं अमृगात्मने नमः । लं मांसात्मने नमः । वं मेद आत्मने नमः । शं अस्थ्यात्मने नमः। 5 मज्जात्मने नमः । सं शुक्रात्मने नमः। ॐ श्रां ह्रीं क्रो इति वीजत्रयैश्च त्रिर्व्यापकं कृत्वा । ततो ध्यानम्
रक्ताम्भोधिस्थपोतोल्लसदरुणसरोजाधिरूढा कराब्जः पाशं कोदण्डमिक्षुद्भवमथ गुणमप्यकुशं पञ्च बाणान् ॥ विभ्राणाऽमुक्कपालं त्रिनयनसहशा पीनवक्षोरहाट्या
" देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः। इति ध्यानम् ।
- हृदि हस्तं दत्वा मन्त्र जपेत् । प्रां ह्रीं क्रों य र ल व श ष सं हों मम प्राणेन श्रीभुवनेश्वरीप्राणा इह प्राणाः ११ मम जीवेन सह श्रीभुवनेश्वर्या जीव इह स्थितः ११ मम सर्वेन्द्रियैः सह श्रीभुवनेश्वर्याः सर्वेन्द्रियाणि वाङ्मनस्त्वक्चक्षःश्रोत्र- जिह्वाघाणप्राणा इहैवागत्यं सुखं चिरं तिष्ठन्तु स्वाहा इति प्राणप्रतिष्ठाविधिः। अथ मातृकान्यासक्रमः
गुदात्तु व्यगुलादूर्व सुषुम्णामूलरन्ध्रगम् । वादिवेदाणलसितं पङ्कजं कनकप्रभम् ॥ तत्स्था विद्युल्लताकारां तेजोरेखामणीयसीम् ।
कुलकुण्डलिनीमूर्ध्व नयेत् षट्चक्रभेदिनीम् ॥ । चित्तविज्ञानात्मने इति प्रातिककर्मसूत्रावलिपाठः।
.":
0
-