________________
१२४ ]
श्रीपृथ्वीधराचार्यपद्धती दिव्यालङ्कारयुक्तां सरसिजन यनामिन्दुसङ्क्रान्तिमूना
देवी पाशाङ्कुशाढयामभयवरकरां मातृकां तां नमामि ॥ इति ध्यानम् । तत्र विशुद्धौ पोडशदलकमलमूर्ध्वमुखं ध्यात्वा तत्तद्दलेषु प्रागादिप्राइक्षिण्येन वीजपूर्वकं न्यसेत् । ॐ ह्रीं अं नमः । ॐ ह्रीं श्रां नमः । ॐ ह्रीं इं नमः । ॐ ह्रीं ई नमः । ॐ ह्रीं सं नमः । ॐ ह्रीं ॐ नमः । ॐ ह्रीं ऋ नमः । ॐ ह्रीं ऋ नमः । ॐ ह्रीं लं नमः । ॐ ह्रीं लूं नमः । ॐ ह्रीं एं नमः । ॐ ह्रीं ऐं नमः । ॐ ह्रीं ओं नमः । ॐ ह्रीं श्रौं नमः । ॐ ह्रीं अं नमः । ॐ ह्रीं . अ: नमः । एवं षोडशस्वरान् न्यसेत् ।
ततोऽनाहतचक्रं द्वादशदलकमलं ध्यात्वा तथैव ककागदिठकारान्तान् वर्णान् । प्रादक्षिण्येन न्यसेत् । ॐ ह्रीं के नमः । ॐ ह्रीं खं नमः । ॐ ह्रीं गं नमः । ॐ ह्रीं धं नमः । ॐ ह्रीं डं नमः । ॐ ह्रीं चं नमः । ॐ ह्रीं छं नमः । ॐ हीं जं नमः । ॐ ह्रीं ॐ नमः । ॐ ह्रीं मं नमः । ॐ ह्रीं टं नमः । ॐ ह्रीं ठं नमः।
ततो. नाभौ मणिपूरकचक्र दशदलकमलं ध्यात्वा तत्तहलेषु डकारादिफकारान्तान् दश वर्णान् न्यसेत् । ॐ हीं डं नमः। ॐ ह्रीं ढं नमः । ॐ ह्रीं णं नमः। ॐ ह्रीं तं नमः । ॐ ह्रीं थं नमः । ॐ ह्रीं दं नमः । ॐ ह्रीं धं नमः । ॐ ह्रीं नं .. नमः । ॐ ह्रीं पं नमः । ॐ ह्रीं फं नमः ।।
ततो लिङ्गमूले स्वाधिष्ठानचक्र पड्दलकमलं ध्यात्वा तत्तद्दलेषु वकारादि लकारान्तान् पडवर्णान् न्यसेत् । ॐ ह्रीं वं नमः। ॐ ह्रीं मं नमः । ॐ ह्रीं मं नमः । ॐ ह्रीं यं नमः । ॐ ह्रीं रं नमः । ॐ ह्रीं लं नमः ।
ततो मूलाधारे चतुर्दलकमलं ध्यात्वा तत्तद्दलेषु वकारादिसकारान्तान् चतुर्वर्णान् । न्यसेत् । ॐ हीं वं नमः । ॐ ह्रीं शं नमः । ॐ ह्री. पं नमः । ॐ ह्रीं सं नमः । ___ ततो भ्रमध्ये आज्ञाचक्रं द्विदलकमलं ध्यात्वा तत्तद्दलयोर्द्विवर्णान् न्यसेत् । : ॐ ह्रीं हं नमः । ॐ ह्रीं क्षं नमः । अथ पट्चक्रध्यानम्- .
आधारे लिङ्गनाभौ प्रकटितहृदय तालुमूले ललाटे द्वे पत्रे षोडशारे द्विदशदशयुते द्वादशार्दै चतुष्के ।