Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text ________________
... भुवनेश्वरी क्रमचन्द्रिका
[ १०७ अङ्ग ष्ठयोः । इसी सोमात्मने शिरसे स्वाहा तर्जन्योः। _ निरञ्जनात्मने शिखायै वषट् मध्यमयोः । सँ निराभासात्मने कवचाय हुं अनामिकयोः । हसँ अतनुसूक्ष्मप्रचोदयात्मने नेत्रत्रयाय वौषट् कनिष्ठयोः । हसः अव्यक्तप्रबोधात्मने अस्त्राय फट् करतलकरपृष्ठयोरिति षडङ्गः । अथ ध्यानम् ।
...................... हसरूपं विभावयेत् । आत्मानमग्निसोमाख्यपक्षयुक्तं शिवात्मकम् ॥ सकारण बहिर्यातं विशन्तञ्च हकारतः। हंसः सोऽहमिति स्मृत्वा सोऽहं व्यञ्जनहीनतः॥
पक्षी संहृत्य चात्मानमण्डरूपं विभावयेत् । तारमभ्यस्येति ॐ काररूपं परमात्मानं ध्यात्वा । ॐ आधारचक्रं पृथिवीस्थानं रक्तवर्ण चतुर्दलं चतुरक्षरं चतुःशक्तियुक्तम् वं शं पं सं तन्मध्ये गणेशं सिद्धिबुद्धिसहितं पूर्वेयुः कृतमजपाजपं पट्शताधिकमेकविंशतिसहस्रं तन्मध्ये पटशतम् हंसः सोऽहमिति सिद्धमन्त्रेण कृतं परब्रह्मस्वरूपाय महागजवदनाय समर्पयामि नमः । ततः स्वाधिष्ठान चक्रं अग्निस्थानं पीतवर्ण षडक्षरं वं भं मं यं रं लं तत्कमलकर्णिकामध्ये षट्सहस्रं ६००० हंसः सोऽहमिति सिद्धमन्त्रेण कृतं परब्रह्मम्वरूपाय श्रीब्रह्मणे सावित्रीसहिताय' अजपाजपं समर्पयामि नमः । ततो मणिपूरचक्रं नाभिस्थानं दशदलं श्यामवर्ण दशाक्षरं डं ढं णं तं थं दं धं नं पं फं तन्मध्ये पट्सहस्रं ६००० हंसः
सोऽहमिति सिद्धमन्त्रेण कृतमजपाजपं श्रीपरब्रह्मस्वरूपाय विष्णवे लक्ष्मीसहिताय ... - अजपाजपं समर्पयामि नमः । अथ अनाहत चक्र हृदयस्थान द्वादशदलं शुभ्रवणे
द्वादशाक्षरं क ख ग घ ङ च छ ज झ अं टं टं तन्मध्ये पट्सहसं ६००० हंसः सोऽहमितिसिद्धमन्त्रेण कृतं अजपाजपं श्रीपरब्रह्मस्वरूणय रुद्राय गौरीसहिताय अजपाजपं समर्पयामि नमः। अथ विशुद्धचक्र कण्टस्थानं षोडशदलं स्फटिकवण षोडशाक्षरं अं आ इ ई उ ऊ ऋ ऋलं एंऐ ओ औ अं अः तन्मध्ये सहस्रमेकं १०००ईसः सोऽहमिति सिद्धमन्त्रेण कृतं अजपाजपं श्रीपरब्रह्मस्वरूपाय जीवात्मने ईश्वरक्रियाशक्ति सहिताय अजपाजपं समर्पयामि नमः। अथ आज्ञाचक्र भ्रूमध्यस्थानं द्विदलं विधुवर्ण द्वयक्षरं ह क्ष कमलकर्णिकामध्ये सहस्रमेकं हंसः सोऽहमिति सिद्धमन्त्रेण कृतं श्रीएरब्रह्मपरमशिवशक्तिसहिताय अजगजपं समर्पयामि नम इति समये परेऽहन्येवं कुर्यात् ।
एवं प्राभातिकं कृत्वा स्वस्थाने गुरुमु यास्य महीं नत्वा वहिर्बजेत् । तद्यथा
Loading... Page Navigation 1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207