________________
... भुवनेश्वरी क्रमचन्द्रिका
[ १०७ अङ्ग ष्ठयोः । इसी सोमात्मने शिरसे स्वाहा तर्जन्योः। _ निरञ्जनात्मने शिखायै वषट् मध्यमयोः । सँ निराभासात्मने कवचाय हुं अनामिकयोः । हसँ अतनुसूक्ष्मप्रचोदयात्मने नेत्रत्रयाय वौषट् कनिष्ठयोः । हसः अव्यक्तप्रबोधात्मने अस्त्राय फट् करतलकरपृष्ठयोरिति षडङ्गः । अथ ध्यानम् ।
...................... हसरूपं विभावयेत् । आत्मानमग्निसोमाख्यपक्षयुक्तं शिवात्मकम् ॥ सकारण बहिर्यातं विशन्तञ्च हकारतः। हंसः सोऽहमिति स्मृत्वा सोऽहं व्यञ्जनहीनतः॥
पक्षी संहृत्य चात्मानमण्डरूपं विभावयेत् । तारमभ्यस्येति ॐ काररूपं परमात्मानं ध्यात्वा । ॐ आधारचक्रं पृथिवीस्थानं रक्तवर्ण चतुर्दलं चतुरक्षरं चतुःशक्तियुक्तम् वं शं पं सं तन्मध्ये गणेशं सिद्धिबुद्धिसहितं पूर्वेयुः कृतमजपाजपं पट्शताधिकमेकविंशतिसहस्रं तन्मध्ये पटशतम् हंसः सोऽहमिति सिद्धमन्त्रेण कृतं परब्रह्मस्वरूपाय महागजवदनाय समर्पयामि नमः । ततः स्वाधिष्ठान चक्रं अग्निस्थानं पीतवर्ण षडक्षरं वं भं मं यं रं लं तत्कमलकर्णिकामध्ये षट्सहस्रं ६००० हंसः सोऽहमिति सिद्धमन्त्रेण कृतं परब्रह्मम्वरूपाय श्रीब्रह्मणे सावित्रीसहिताय' अजपाजपं समर्पयामि नमः । ततो मणिपूरचक्रं नाभिस्थानं दशदलं श्यामवर्ण दशाक्षरं डं ढं णं तं थं दं धं नं पं फं तन्मध्ये पट्सहस्रं ६००० हंसः
सोऽहमिति सिद्धमन्त्रेण कृतमजपाजपं श्रीपरब्रह्मस्वरूपाय विष्णवे लक्ष्मीसहिताय ... - अजपाजपं समर्पयामि नमः । अथ अनाहत चक्र हृदयस्थान द्वादशदलं शुभ्रवणे
द्वादशाक्षरं क ख ग घ ङ च छ ज झ अं टं टं तन्मध्ये पट्सहसं ६००० हंसः सोऽहमितिसिद्धमन्त्रेण कृतं अजपाजपं श्रीपरब्रह्मस्वरूणय रुद्राय गौरीसहिताय अजपाजपं समर्पयामि नमः। अथ विशुद्धचक्र कण्टस्थानं षोडशदलं स्फटिकवण षोडशाक्षरं अं आ इ ई उ ऊ ऋ ऋलं एंऐ ओ औ अं अः तन्मध्ये सहस्रमेकं १०००ईसः सोऽहमिति सिद्धमन्त्रेण कृतं अजपाजपं श्रीपरब्रह्मस्वरूपाय जीवात्मने ईश्वरक्रियाशक्ति सहिताय अजपाजपं समर्पयामि नमः। अथ आज्ञाचक्र भ्रूमध्यस्थानं द्विदलं विधुवर्ण द्वयक्षरं ह क्ष कमलकर्णिकामध्ये सहस्रमेकं हंसः सोऽहमिति सिद्धमन्त्रेण कृतं श्रीएरब्रह्मपरमशिवशक्तिसहिताय अजगजपं समर्पयामि नम इति समये परेऽहन्येवं कुर्यात् ।
एवं प्राभातिकं कृत्वा स्वस्थाने गुरुमु यास्य महीं नत्वा वहिर्बजेत् । तद्यथा