________________
१०]
श्रीपृथ्वीधराचार्यपद्धती समुद्रमेखले देवि पर्वतस्तनमण्डले !
विष्णुपत्न्यै नमस्तुभ्यं पादस्पर्श क्षमस्व मे ॥ इत्यनेन हस्तपुटाभ्यां नमस्कृत्य बहिर्गच्छेत् । "
वक्ष्ये प्रत्याहिकं कर्म मन्त्राराधनचेतसाम् । अरुणोदयवेलायामुत्थाय प्रत्यहं प्रिये ! निजग्रामाद् बहिरं गन्तव्यं नियतेन्द्रियः। : विलोक्य निर्मलं देशमुबरं तृणवर्जितम् । तृणैराच्छाद्य तं देशं मृदमाहूय नूतनाम् ॥
तीर्थात्तज्जलमाइल वृहत्पात्रे च पूरयेत् ॥ तद्यथा-वृहत्गत्रं जलपूर्ण मृत्तिकाञ्च गृहीत्वा सिञ्चनपूर्वकं भूमौ संस्थाप्य मृदं. त्रिधा विभज्याथ भागमेकं प्रगृह्य च एक भाग मूत्रशोचार्यमेकं पुरीषशौचार्थमेकं हस्तपादादि शौचार्यमिति त्रिधा विभज्य पात्रान् (णि) नैर्ऋत्यकोणे तृणास्तरित (स्तीर्ण - भृम्यां कर्णस्यव्रह्मसूत्रः सन् दक्षिणाभिमुखः मलोत्सर्जनं कुर्यात् । तत्र संकल्पः- ....
गच्छन्तु ऋषयो देवाः पिशाचा यक्षराक्षसाः।
पितृभूतगणाः सर्वे करिष्ये मलमोचनम् ॥ इत्युक्त्वा तालत्रयं दत्वा मस्तकंचाससाऽपवृत्य मलविमोचनं कुर्यात् । प्रातःकाल उत्तराभिमुखी रात्रौ चेद्दक्षिणाभिमुखः तत उत्थाय शौचं कुर्यात् ।
अपसर्पन्तु भूतानि कुर्यात्तालत्रयं ततः। स्थूलामलकमानेन गृहीत्वा मृदमादरात् ॥ ....
शौचं कार्य प्रयत्नेन गन्धले पक्षयावधि ॥ तत्र शौचनियम:
एका लिङ्गे करे तिस्त्र उभयोर्मुद्द्वयं स्मृतम् । ..
एकैकं पादयोर्दद्यान् मृत्र शौचं प्रकीर्तितम् ॥ इति मूत्रशौचः।
पञ्चापाने दश करे उभयोः सप्त मृत्तिकाः। त्रिवारं पादयोर्दद्याद् गुदशौचं प्रकीर्तितम् ॥