________________
२०६ ]
श्री पृथ्वीधराचार्यपद्धती
त्मने रसतन्मात्रप्रकृत्यात्मने श्रीगुरुनाथाय नैवेद्यं समर्पयामि अनामिकयोः । सं शक्त्यात्मने परमात्मने सर्वतन्मात्र प्रकृत्यात्मने श्रीगुरुनाथाय ताम्बूलं समर्पयामि करसम्पुटयोरित्युपचारैः श्रीगुरुनाथं सम्पूज्य प्रार्थयेत्---
प्रातः प्रभृति सायान्तं सायादि प्रातरन्ततः । यत्करोमि जगन्नाथ ! तदस्तु तव पूजनम् ॥
इत्युक्तरीत्या स्वगुरु तन्नामपूर्वकं प्रणम्य तद्यथा - ऐं ह्रीं श्रीं श्रमुकानन्दनाथसंविदं वा शक्तियुक्तश्रीपादुकां पूजयामि नम इति नमस्कृत्य
हेरम्यं क्षेत्रपालब्च वागीशं वटुकं तथा । श्रीगुरुं नाथमानन्दं भैरवं भैरवीं पराम् ||
इति क्रमेण गुरुपादुकास्तोत्रं पठित्वा -
तस्यै दिशे सततमञ्जलिरेष पौष्पः प्रक्षिप्यते मुखरितो भ्रमरैर्द्विरेकैः । जागर्ति यत्र भगवान् गुरुचक्रवर्ती विश्वोदय प्रलय नाटक नित्य साक्षी ॥ इति पञ्चमुद्राभिर्नमस्कृत्य मूलविद्यां ध्यायेत् । तद्यथा
मूलादिब्रह्मरन्ध्रान्तं संस्मरेन्निज देवताम् | सूर्यकोटिप्रतीकाशां चन्द्रकोटिसुशीतलाम् ॥ उद्यद्दिवाकरोतां यावच्छ्वासं दृढासनः । ध्यात्वा तदैकरस्येन कञ्चित् कालं सुखी भवेत् ॥
इत्युक्तरीत्या मूलविद्यां विभाव्य अजपासंकल्पं कुर्यात् । तद्यथा - अस्य श्री ज पानाम गायत्रीमन्त्रस्य हंस ऋषिः परमहंसो देवता अव्यक्तगायत्री छन्दः हे वीजम् सः शक्तिः सोऽहं कीलकम् प्रणवस्तत्वम् नाद: स्थानम् उदात्तः स्वरः श्वेतो वर्णः मम समस्त पापक्षयार्थं स्वस्वरूपसंचित्प्राप्त्यर्थमद्याहोरात्रमध्ये श्वासोच्छ्वासरूपेण पट्ाताधिकमेकविंशतिसहस्रमजपानाम गायत्री जपमहं करिष्य इति संकल्प्य हंसः सोऽहमिति मन्त्रेण प्राणायामं करशुद्धि पडङ्गन्यासं कुर्यात् । इसां सूर्यात्मने हृदयाय नमः