Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 152
________________ ११८ ] श्रीपृथ्वीधराचार्यपद्धती अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ .. चरणं पवित्र विततं पुराणं येन पूतस्तरति दुष्कृतानि । तेन पवित्रेण शुद्धेन पूता अतिपाप्मानमरातिं तरेम ॥ इत्यादि वैदिकैर्मन्त्रैर्गुरुपादुकामुच्चार्य ऐं ह्रीं श्रीं अमुकानन्दनाथ-अमुकाम्बाशक्तियुक्त-श्रीपादुकां पूजयामि नम इति सहस्रारविन्दे श्रीगुरुनाथं सम्पूज्य योनिमुद्रया प्रणमेत् । ततो भूतोत्सारणं कुर्यात् अपसर्पन्तु ते भूता ये भूता सूमिसंस्थिताः । ये भूता विघ्नकारस्ते नश्यन्तु शिवाज्ञया ॥ ॐ श्ली पशु हुं फट्' इति पाशुपतास्त्रेण नाराचमुद्रया विनानुत्सार्य सिद्धार्था- .. क्षतकुसुमैः पातालभूनभोलीनान् विघ्नान् क्रमेण वामपाणिघातकरास्फोटसमुदञ्चितवक्त्रैरुत्सार्य उतपाशुपतास्त्रेण वामहस्ततलं द्विधा मणिबन्धात् समारभ्य सपृष्ठं दक्षपाणिना प्रमृज्य दक्षिणं पाणिं सकृदेवोतमार्गतः अनेन पट करशोधनं कृत्वा । नाभरापादं हृदो नाभिपर्यन्तं शिरसो हृत्पर्यन्तं तेनैवास्त्रेण व्यापयित्वा अन्तस्तालत्रयं वहिस्तालत्रयं कृत्वा दशदिग्बन्धनं कृत्वा 'रं अग्निप्राकाराय नमः' ॐ सहसार हुं फट् स्वाहा' पूर्वोक्तास्त्रमन्त्राभ्यां प्राकारौ कृत्वा विरग्निवेष्टनं कृत्वा “एवं रक्षां पुरा कृत्वा .. भूतशुद्धिमथाचरेत् । तद्यथा-- ___ प्रणवद्वादशावृत्या नाडीशुद्धिं विधाय "हृदिस्थं चैतन्यं हंसः" इति मन्त्रेण ... संघट्टमुद्रयोर्ध्वमुन्नीय द्वादशान्तःस्थिते परे तेजसि संयोज्य अस्त्रेण रक्षां कृत्वा भूतानि शोधयेत् । अस्य पार्थिवमन्त्रस्य ब्रह्मा ऋषिर्गायत्री छन्दः सोमो देवता. पार्थिवाख्य- ... भूतशुद्धयर्थे जपे विनियोगः । पादादिजानुपर्यन्तं पृथ्वीस्थानम् तत्र पार्थिवमण्डलं पीतवर्णं चतुष्कोणं वज्रलाञ्छितम् ब्रह्मदैवत्यं तेन पञ्चगुणा पृथ्वी पडद्घातप्रयोगेण ... ॐ लं ६० वीजेन संशोध्य अप्सु लयं नयेत् । बारुणमन्त्रस्य गौतमऋपिर्वरुणो देवता त्रिष्टुप् छन्दो वरुणाख्यभूतशुद्धच्र्थे जपे .. विनियोगः । जान्वादिनाभिपर्यन्तं आएस्थानं वरुणमण्डलं धवलं धनुराकारं उभयोः कोट्योः श्वेतपदमलान्छितं तन्मध्ये वं वीजं श्वेतवर्ण विष्णुदैवत्यं तेन चतुर्गुणा आपः पञ्चोद्घातप्रयोगेण शोपयामि । ॐ वं ४८ इति वीजेन तेजसि लयं नयेत् ।

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207