________________
११८ ]
श्रीपृथ्वीधराचार्यपद्धती
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ .. चरणं पवित्र विततं पुराणं येन पूतस्तरति दुष्कृतानि ।
तेन पवित्रेण शुद्धेन पूता अतिपाप्मानमरातिं तरेम ॥ इत्यादि वैदिकैर्मन्त्रैर्गुरुपादुकामुच्चार्य ऐं ह्रीं श्रीं अमुकानन्दनाथ-अमुकाम्बाशक्तियुक्त-श्रीपादुकां पूजयामि नम इति सहस्रारविन्दे श्रीगुरुनाथं सम्पूज्य योनिमुद्रया प्रणमेत् । ततो भूतोत्सारणं कुर्यात्
अपसर्पन्तु ते भूता ये भूता सूमिसंस्थिताः ।
ये भूता विघ्नकारस्ते नश्यन्तु शिवाज्ञया ॥ ॐ श्ली पशु हुं फट्' इति पाशुपतास्त्रेण नाराचमुद्रया विनानुत्सार्य सिद्धार्था- .. क्षतकुसुमैः पातालभूनभोलीनान् विघ्नान् क्रमेण वामपाणिघातकरास्फोटसमुदञ्चितवक्त्रैरुत्सार्य उतपाशुपतास्त्रेण वामहस्ततलं द्विधा मणिबन्धात् समारभ्य सपृष्ठं दक्षपाणिना प्रमृज्य दक्षिणं पाणिं सकृदेवोतमार्गतः अनेन पट करशोधनं कृत्वा । नाभरापादं हृदो नाभिपर्यन्तं शिरसो हृत्पर्यन्तं तेनैवास्त्रेण व्यापयित्वा अन्तस्तालत्रयं वहिस्तालत्रयं कृत्वा दशदिग्बन्धनं कृत्वा 'रं अग्निप्राकाराय नमः' ॐ सहसार हुं फट् स्वाहा' पूर्वोक्तास्त्रमन्त्राभ्यां प्राकारौ कृत्वा विरग्निवेष्टनं कृत्वा “एवं रक्षां पुरा कृत्वा .. भूतशुद्धिमथाचरेत् । तद्यथा-- ___ प्रणवद्वादशावृत्या नाडीशुद्धिं विधाय "हृदिस्थं चैतन्यं हंसः" इति मन्त्रेण ... संघट्टमुद्रयोर्ध्वमुन्नीय द्वादशान्तःस्थिते परे तेजसि संयोज्य अस्त्रेण रक्षां कृत्वा भूतानि शोधयेत् । अस्य पार्थिवमन्त्रस्य ब्रह्मा ऋषिर्गायत्री छन्दः सोमो देवता. पार्थिवाख्य- ... भूतशुद्धयर्थे जपे विनियोगः । पादादिजानुपर्यन्तं पृथ्वीस्थानम् तत्र पार्थिवमण्डलं पीतवर्णं चतुष्कोणं वज्रलाञ्छितम् ब्रह्मदैवत्यं तेन पञ्चगुणा पृथ्वी पडद्घातप्रयोगेण ... ॐ लं ६० वीजेन संशोध्य अप्सु लयं नयेत् ।
बारुणमन्त्रस्य गौतमऋपिर्वरुणो देवता त्रिष्टुप् छन्दो वरुणाख्यभूतशुद्धच्र्थे जपे .. विनियोगः । जान्वादिनाभिपर्यन्तं आएस्थानं वरुणमण्डलं धवलं धनुराकारं उभयोः कोट्योः श्वेतपदमलान्छितं तन्मध्ये वं वीजं श्वेतवर्ण विष्णुदैवत्यं तेन चतुर्गुणा आपः पञ्चोद्घातप्रयोगेण शोपयामि । ॐ वं ४८ इति वीजेन तेजसि लयं नयेत् ।