Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text ________________
पारष्टसारा ।
१०४]
भुवनेश्वरीपञ्चाङ्गम् अष्टाभिरुग्रविविधायुधवाहिनीभिर्दोल्लरीभिरधिरुह्य मृगाधिराजम् ।। दुर्वादलद्युतिरमर्त्य विपक्षपक्षान् न्यक्कुर्वती त्वमसि देवि ! भवानि ! दुर्गा ॥ १४ ॥ ... श्राविर्निदाघ जलशीकरशोभिवक्त्रां गुजाफलेन परिकल्पितहारयष्टिम् । पीतांशुकामसितकान्तिमनङ्गन्तन्द्रामाद्यां पुलिन्दतरुणीमसकृत् स्मगमि ।। १५ ।। हंसर्गतिक्वणितनपुरदूरदृष्टे मूतैरिवार्थवचनैरनुगम्यमानौ । पद्माविवोर्ध्वमुखरूढसुजातनाली श्रीकण्ठपनि ! शिरसा विदधे तयाधी ।। १६ ॥ द्वाभ्यां समीक्षितुमवृप्तिमतेव दृग्भ्यामुत्पाट्य भालनयनं वृपकेतनेन । सान्द्रानुरागतरलेन निरीक्ष्यमाणे जो शुभे अपि भवानि ! तवानतोऽस्मि ।। १७॥ ऊरू स्मरामि जितहस्तिकरावलेपौ स्थौल्येन मार्दवतया परिभृतरम्भौ । श्रोणीमरस्य सहनौ परिकल्प्य दत्तौस्तम्भाविवाङ्ग वयसा तब मध्यमेन ॥ १८ ॥ श्रोण्यौस्तनौ च युगपत् प्रथयिष्यतांचैर्याल्यात्परेण क्यसा परिहृष्टसारौ । रोमावलीविलसितेन विभाव्य मूर्ति मध्यं तव स्फुरतु मे हृदयस्य मध्ये ॥ १६ ॥ सख्यः स्मरस्य हरनेत्रहुताशशान्त्यै लावण्यवारिभरितं नवयौवनेन ।
आपाय दत्तमिव पल्लवमप्रविष्टं नाभिं कदापि तव देवि ! न विस्मरेयम् ॥ २० ॥ ईशेऽपि गेहपिशुनं भसितं दधाने काश्मीरकर्दममनुस्तनपङ्कजे ते । स्नातोत्थितस्य करिणः क्षणलक्ष्यफेनौ सिन्दरितो स्मरयतः समदस्य कुम्भौ ॥ २१ ॥ कण्ठातिरिक्तगलदुज्ज्वलकान्तिधाराशोभौ भुजौ निरिपोकर्मकरध्वजेन । कण्ठग्रहाय रचितौ किल दीर्घपाशौ मातर्मम स्मृतिपथं न विलङ्घयेताम् ॥ २२ ॥ नात्यायतं रचितकम्युबिलासचौर्यं भूपाभरेण विविधेन विराजमानम् । कण्ठं मनोहरगुणं गिरिराजकन्ये ! सञ्चिन्त्य तृप्तिमुपयामि कदापि नाहम् ।। २३ ॥ अत्यायताक्षमभिजातललाटपट्टम् मन्दस्मितेन दम्फुल्लकपोलरेखम् । विम्बाधरं वदनमुन्नतदीर्घनासं यस्ते स्मरत्यसकृदम्ब ! स एव जातः ।। २४ ॥
आविस्तुपारकरलेखमनल्पगन्धपुष्पोपरिभ्रमदलिबजनिर्विशेषम् । यश्चेतसा कलयते तव केशपाशं तस्य स्वयं गलति देवि पुराणपाशः ॥ २५ ॥ श्रुतिसुचरितपाकं श्रीमतां स्तोत्रमेतत् पठति य इह मो नित्यमार्टान्तरात्मा । स भवति पदमुच्चैः सम्पदां पादनम्रक्षितिपमुकुटलक्ष्मीलक्षणानां चिराय ॥ २६ ॥ .
इति श्रीरुद्रयामले तन्त्रे श्रीभुवनेश्वरीस्तोत्रं समाप्तम् ।
Loading... Page Navigation 1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207