Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्री सिद्धसेनदिवाकरकृतम्
१९५
तव सङ्गमस्त्वत्सङ्गमस्तस्मिन् ' तत्पुरुषः ' । 'सुमनसः' विद्वांसः । 'परत्र न रमन्त एक ' अन्यत्र रतिं ध्रुवं न लभन्ते । पुष्पाण्यपि हि सुमनसः प्रोच्यन्ते, अतो युक्तमेव तासां त्वदाश्रयणम् । इत्यष्टाविंशतितमवृत्तार्थः ॥ २८ ॥
मा०वि० - दिव्यस्रज इति । हे जिन ! दिव्यस्रजः - दिव्यमाल्यानि नमत्रिदशाधिपानां मौलिबन्धान् उत्सृज्य भवतः पादौ श्रयन्ति । 'श्रयन्ति' इति क्रियापदम् । काः कर्यः ? 'दिव्यस्रजः' । किं कृत्वा ? ' उत्सृज्य' उन्मुच्य । कान् कर्मतापन्नान् ? 'मौलिबन्धान' मौलीनां - मुकुटानां बन्धास्तान् । किंलक्षणान् ? 'रत्नरचितान्' रत्लै रचिता रत्नरचितास्तान् । केषाम् ? 'नमन्त्रिदशाधिपानां' नमन्तश्च ते त्रिदशाधिपाश्च नमत्रिदशाधि पास्तेषाम् । कौ कर्मतापन्नौ ? ' पादौ' । कस्य ? 'भवतः ' तव । यदि वेति युक्तार्थे । हे जिन ! त्वत्सङ्गमे सति सुमनसो - देवाः सुहृदयाश्च जनाः अपरत्र - अन्यत्र न रमन्त एव न क्रीडन्त एव । 'रमन्ते' इति क्रियापदम् । कथम् ? 'न' | के कर्तारः ? 'सुमनसः' । कस्मिन् ? 'अप रत्र' । कस्मिन् सति ? ' त्वत्सङ्गमे' सति । इमा अपि सुमनसः, ततस्त्वत्पादाश्रयणं युक्तमेवेति भावः । सुमनसः पुष्पाण्यपि उच्यन्ते । तेन शब्दच्छलेन व्याख्यानम् ॥
1
दिव्याश्च ताः स्रजश्च दिव्यस्रजः । उत्पूर्वः 'सृजत् विसर्गे' (सिद्ध० धा० ) सृज( धातुः ) स्वाप्रत्ययः यवादेशः 'अघोषे प्रथमोऽशिट : ' ( सिद्ध० १-३ - ५० ) इति दस्य तः उत्सृज्य इति सिद्धम् । श्रिग् सेवायां' (सिद्ध० धा० ) श्रिधातुः अन्ति शवू, 'गुणः०' (सिद्ध० ३ - ३ - २) अलोपे श्रयन्ति इति सिद्धम् । अपरस्मिन्निति अपरत्र सप्तम्यर्थे त्रप्रत्ययः सप्तमीलोपः अपरत्र । तव सङ्गमः त्वत्सङ्गमस्तस्मिन् त्वत्सङ्गमे । 'रमि astri ' (सिद्ध० धा० ) रम् अन्ते, शेषं पूर्ववत् । इत्यष्टाविंशतितमवृत्तार्थः ॥ २८ ॥
The poet praises God by resorting to a rhetorical inconsistency...
Oh Jina! celestial garlands of the bowing lords of heavens leave aside their diadems, ( even ) though ( they are ) studded with jewels and resort to Thy feet. Or indeed the good-minded (flowers) do not find pleasure anywhere else when there is Thy company. (28)
32 ॐॐॐ
--
-अथ जिनस्य परोक्षेऽपि ये जिनमतं प्रपद्यन्ते तानपि जिनो भवात् तारयतीत्याहत्वं नाथ! जन्मजलधेर्विपराङ्मुखोऽपि यत्तारयस्य सुमतो निज पृष्ठिलग्नान् ।
युक्तं हि पार्थिवनिपस्य सतस्तवैव
चित्रं विभो ! यदसि कर्मविपाकशून्यः ॥ २९ ॥ क० वि० - हे नाथ! त्वं जन्मजलधेर्विपराङ्मुखोऽपि निजपृष्ठिलग्नान् असुमतो यत्
१ '० तमकाव्यविवरणं' इति ख- पाठः । २ 'पृष्ठलान्' इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/8a7c40f82f5147844f99beeb6f425b6fee6c87472efcb780b7f27258f6835a71.jpg)
Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408