Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
२०६
कल्याणमन्दिरस्तोत्रम् .. अथ प्राग्वर्णितस्वरूपस्य विज्ञापयितुं च योग्यस्य देवाधिदेवस्याग्रे कविः स्वात्मविषयं विज्ञाप्यं प्रार्थनीयं च यत् स्वमनसि वर्तते तत् काव्याष्टकेन वर्णयन्नाह
अस्मिन्नपारभववारिनिधौ मुनीश!
मन्ये न मे श्रवणगोचरतां गतोऽसि । आकर्णिते तु तव गोत्रपवित्रमन्त्रे
किं वा विपद्विषधरी सविधं समेति ? ॥ ३५ ॥ क. वृ०-हे 'मुनीश'! मुनीनामीशो मुनीशः 'तत्पुरुषः' तस्य सम्बोधनम् । अहमेवं मन्ये-एवं सम्भावयामि । अस्मिन्नपारभववारिनिधौ मे श्रवणगोचरतां न गतोऽसीत्यन्वयः। कवुक्तिः । हे पारगत! 'अस्मिन् प्रत्यक्षे । 'अपारभववारिनिधौ' अतिविस्तीर्णसंसारसमुद्रे । भव एव वारिनिधिर्भववारिनिधिः ('कर्मधारयः'), न विद्यते पारं यस्य सोऽपारः ('बहुव्रीहिः'), अपारश्चासौ भववारिनिधिश्च अपारभववारिनिधिः 'कर्मधारयः' तस्मिन् । 'मे' मम । 'श्रवणगोचरतां' कर्णविषयताम् । गोचरस्य भावो गोचरता, श्रवणयोः गोचरता श्रवणगोचरता “तत्पुरुषः' ताम् । त्वं 'न गतोऽसि । न श्रुतोऽसीति भावः । तु-पुनः तव गोत्रपवित्रमन्त्रे आकर्णिते (सति) किं वा विपद्विषधरी सविधं समेति ? अपि तु नेति । कर्चुक्तिः । ' तव' भवतः । 'गोत्रपवित्रमन्त्रे' नामपावनमन्त्रे। पवित्रश्चासौ मन्त्रश्च पवित्रमन्त्रः 'कर्मधारयः,' गोत्रमेव पवित्रमन्त्री गोत्रपवित्रमन्त्रः 'कर्मधारयः' तस्मिन् । 'आकर्णिते' श्रुते सति । 'वा' अथवा । किम् । “विपद्विषधरी' आपत्सर्पिणी । विषं धरतीति विषधरी, विपदेव विषधरी विपद्विषधरी 'कर्मधारयः' । 'सविधं' समीपम् । 'समेति' समागच्छति । यदि तव नाम श्रुतमभविष्यत् तदा विपद् नायास्यदित्यर्थः । इति पञ्चत्रिंशत्तमवृत्तभावार्थः ॥ ३५ ॥
मा०वि०-अस्मिन्नपारेति । हे मुनीश! अहं मन्ये-जाने। 'मन्ये' इति क्रियापदम् । कः कर्ता? 'अहम्' । किं मन्ये तदाह-अस्मिन् अपारभववारिनिधौ त्वं श्रवणगोचरतां न गतोऽसि । 'असि' इति क्रियापदम् । कः कर्ता ? 'त्वम्' । कां कर्मतापन्नाम् ? 'श्रवणगोचरतां' कर्णविषयताम् । कथम् ? 'न'। कस्मिन् ? 'अपारभववारिनिधौ' । कस्मिन् ? 'अस्मिन् । तुरिति विशेषे । वा-अथवा तव गोत्रपवित्रमन्त्रे-नामपवित्रमन्त्रे आकर्णिते किं विपद्विषधरी सविधं समेति ?-समागच्छति ? अपि तु न । 'समेति' इति क्रियापदम् । का की ? 'विपद्विषधरी' आपत्सर्पिणी । किं कर्मतापन्नम् ? 'सविधं' समीपम् । कस्मिन् सति ? 'गोत्रपवित्रमन्त्रे' सति । किम्भूते ? 'आकर्णिते' (सति) श्रुते सति । कस्य ? 'तव' ॥ __ भव एव वारिनिधिः भववारिनिधिः, अपारश्चासौ भववारिनिधिश्च अपारभववारिनिधिः
. विज्ञपयितुं-प्रार्थयितुं' इति घ० पाठः । २ 'विज्ञप्यं' इति घ-पाठः । ३ 'भाइ' इति घ-पाठः । ४ 'वृत्वार्थः' इति घ-पाठः। ५ 'किम्भूते' इति प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408