Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 392
________________ विरचिता] श्रीऋषभस्तुतिः २६३ रुचिता-अभिमता तथा अभिमन्युकुमारस्य विरोधिनी सपत्नीत्वात् सुपुत्रत्वाच्च विरोधः । अथ...भ्रपतलाय(8) नमासस्य सेयमेकादशी (ओतिभद्राणि-कल्याणानि यस्यां सा श्यामा-मनोहरा अभि-मुख्येन मन्योः मानस्य शोकस्य च्छेदिनी छा(त्रा)ता कषायनोकषायत्रयात् परिहारः ॥ ३२ ॥ चित्रमकषायवासा, जिन ! शुचिधुर्या सुपर्वबहुलाऽसीत् । शितिरपि तपस्विनीयं, त्रयोदशी यत्र मुक्तस्त्वम् ॥ ३३ ॥ यस्यां त्रयोदश्यां मुक्तः-सिद्धः इयं सा हे जिन ! शितिः-कृष्णाऽपि निन्न(?)क्रमे तपखिन्यः पिता यस्यापि चित्रम्-आश्चर्यम् । अकषायाणि कषाया रक्तानि-वस्त्राणि यस्यां सा तथा शुचिषु प्रथमा सा पर्वभिः सुमहोत्सवैः बहुला-प्रचुरा बभूव विरोधः । अथ हे जिन ! यत्र त्वं मुक्तः सायं त्रयोदशी अभूत् । कीदृशी कष्यन्ते-हिंस्यन्ते प्राणिनोऽस्मिन् इति कषः-संसारः......( तस्यायः-लाभः कषायस्तस्य वासः ) कषायवासो यस्यां स तथा......क्रोधाः दय एतेषां अपि तत्र वासो न विद्यते अत एव भावशौचस्य धुरीणाः...... ॥ ३३ ॥ अधिक्षमाराजित नाभिसूनो ! त्वमक्षमाराजित भक्तिभामाम् । एवं विरोधः कृतसंस्तवोऽपि, छिन्द्याद् विरोधं जिनपत्यधीश ! ॥ ३४ ॥ ...... इत्थं विरोधालङ्कारविहितस्तव संति (?) विरोधंति (?) या ॥ ३४ ॥ इति स्तवावचूर्णिः ॥ - १ अस्या जीर्णशीर्णप्रत्यां प्रचुरपाठप्रपातेऽप्यस्या उद्धारः कार्य एवेति प्रकाशकमहाशयाभिलाषमनुसृत्य कथमपि मयाऽस्याः सम्पादनकार्यमकारि। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408