Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 394
________________ ईशाने ललिताङ्गः उक्ता वसन्ततिलका उत् उर्वी मस्त्रिगुरुः उलूककाकमार्जार एक एव हि भूतात्मा एक रागिषु राज कपर्दी नन्दिनीं धेनु - कलाकलापसम्पन्ना कलाः स शुक्लप्रति कल्प्यमकल्पं कल्लाणकोडिजणणी काऊण नमोक्कारं कामरागस्नेहरागा— कालक्रमान्मृत्यु० किं कृतेन न यत्र त्वं कुलं च शीलं च तौ विवाहे व्यसने ० खंडउ तासु सम० खण्डनी पेषणी चुल्ली गतप्राया रात्रिः गतविभवं रोगयुतं गम्म पियस्स पासे गिरां गुम्फधात्री Jain Education International उ क ख ग भाटी का युगलान्तर्गतपद्यानामकाराद्यनुक्रमः | गुणान् गुणवतां वेत्तुं ५७ गुणिनः स्वगुणैरेव | गोदावरीरोधस .१ ब्रह्मबिन्दूपनिषदि (लो. १२ ) । भ. ३४ १० १८ चक्रा बहुदेवीयुग् ९] चक्रेश्वरीप्रसादेन १०१ चञ्चलं वसु नितान्त ० चण्डिका चालिता गल्ले ५२,६६ | चंदाइच्चगहाणं ३९ चिरसंचियपाव ० ३० छलं लब्ध्वा क्षुद्रभूतै३७ छिज्जउ सीसं अह ७५ ५६ जइ चलइ मंदरो २५ जटाशाली गणेशार्च्यः एगो सिद्ध ९ | जत्थ १०१ जम्भारातीभकुम्भो० ७६ जम्मंतरे न विहडइ ४८ जाड्यं धियोहर १०१ | जितशत्रुस्त्रोऽभूवन् १०० जिनेन्द्रचन्द्र० ज्ञातं त्वया यत् क्षिति० ३ ज्ञानादित्रितयोच्च ० ११४ ज्ञानिनो धर्मतीर्थस्य १२१ १२२ तच्छ्रुत्वा च जिनेन्द्रपूजा ८९ | जुगवं दो नत्थि उवओगा १०२ जैनो धर्मः प्रकट ० छ For Private & Personal Use Only ज त १ विशेषावश्यके (गा. ३०९६ ) । २६५ ६० ६२ ७४ ४४ १११ ५४ ६२ ४९ २४ ६८ ९३ ९३ ४ ६५ ३ १२१ २० ६८ २१ ≈ x + 3 & ९२ ४४ ५० ७७ ६९ ६.३ ५६ www.jainelibrary.org

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408