Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीरत्नमुनिप्रणीतं
२४७
क ते वकं निरुपम, नाकिनागेन्द्रकामितम् । कलङ्कि मण्डलं केन्दो-र्यद् बताहनि निष्प्रभम् ॥ १३ ॥ विशुद्धविभवाः स्वामिन् !, भुवनं लङ्घयन्ति ते । संश्रिता ये त्रिलोकीशं, तेषां विघ्नाय को भवेत् ॥१४॥ विकारमार्ग नीतोऽसि, नामरीभिरपि प्रभुः । जिताद्रिः शक्यते जेतुं, न मेरुं प्रलयानिलः ॥१५॥ निर्धूमवर्तिनिस्तैलः, सर्वभावावभासकः। अगम्यो मरुतां त्रात-र्दीपोऽसि त्वमिहापरः॥ १६ ॥ नास्तमेषि न वश्योऽसि, तमसोऽधैर्न रुध्यसे । सूर्यादित्यतिशेषे त्वं, लोकालोकप्रकाशकः ॥ १७ ॥ मोहान्धकारसंहर्ता-ऽनन्तोद्योतकलोदयः। गोचरो नागु-मेघानां, त्वमपूर्वोऽसि चन्द्रमाः ॥ १८ ॥ त्वयाऽवतमसे ध्वस्ते, किं कार्य पुष्पदन्तयोः । निष्पत्तिर्यदि शालीनां, स्वयं वारिधरैरलम् ॥ १९ ॥ त्वयि ज्ञानं यथा व्याप्तं, नैवं हरि-हरादिषु । यथा तेजोऽस्ति रत्नेषु, नो काचशकले तथा ॥२०॥ मन्ये शिवादयः श्रेष्ठा, यैदृष्टैस्त्वं विनिश्चितः। त्वयेक्षितेन किं येन, नान्यो हरति मे मनः ॥२१॥ त्वां सुतं मरुदेवैव, माता प्रसुषुवे प्रभो!। प्राच्येव जनयत्यर्क, तारास्तु सकला दिशः॥२२॥ आदित्यवर्ण वितमः-पुमांसं त्वां विदुः परम् । त्वामेव लब्ध्वा सिध्यन्ति, न सिद्धिर्निगमान्तरे ॥ २३ ॥ समस्तवस्तुस्तोमज्ञ-मसङ्ख्यांशमकर्तृकम् ।
तभावाव्ययितं सन्तं, त्वामाहुमुनयो जिनम् ॥ २४ ॥ १ इह अगुरिति राहुवाचकं पदं, "राहुस्तमोऽगुः” इति वराहमिहिरः । गुरुशिखिविधुरविज्ञसितमन्दरागुरुचितम्" इति सकौतुकजातौ प्रश्नकाव्ये नवग्रहनामजापकः श्रीजिनवलुभोऽपि।
अहमेवं मन्ये भगवन् ! शिवादयो लौकिकदेवा उत्तमाः । कथमिति चेत् परः प्रश्नयेत् तदा तक्रन्यायो विपरीक्षायै दातव्यः । अतो ब्रवीति यैर्मलिनैदृष्टः सद्भिस्त्वं निर्मलकेवलारमा विनिश्चयीकृतः। तक्रस्यामाधुर्य विलोक्य पयसि माधुरीश्रद्धा दृढीभवति लोक इति हास्यम् ।
३ समस्सा:-सकला वस्तूनां-धर्मा-ऽधर्मा-ऽऽकाश-काल-पुद्गल-जीवानां स्तोमाः-समूहाः तान् जानातीति समस्तवस्तुस्तोमज्ञस्तम् । अनेन वैशेषिकमतं निराकृतं भवति । तत्र हि धर्म-धर्मिणोञ्जन-जीवयोरत्यन्तमिमत्वात् । तथा असङ्ख्या:-सङ्ख्यागोचरातीता धर्मास्तिकायप्रमिता अंशा-भागाः प्रदेशा इति यावद् यस्येत्यसङ्ख्यांशस्तम् । भनेन भद्वैतवादिता तिरस्कृता भवति । भस्यां हि सर्वदिकप्रमाणत्वेन भनन्तप्रदेशस्वघटनात् । तथा सतो मिन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408