Book Title: Bhaktamara Kalyanmandir Namiun Stotratrayam
Author(s): Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 359
________________ २३० भयहरेत्यपरनामकं नमिऊणस्तोत्रम् डादिस्तेन गुरवो - गौरवास्पदं गरिष्ठा वा । कीटतुल्यमिति, अस्य हेतुमाह — दूरम्-अ - अत्यर्थ विप्रकर्षं वा परि-समन्तात् 'छूढ' त्ति क्षिप्त:- अपास्तो विषमविषस्य वेगो - लहरीप्रसरो यैस्ते । त्वन्नाममन्त्रमाहात्म्यात् तस्य भुजङ्गस्य विषमोऽपि विषवेगस्तैर्दूरमपास्त इति भावः ॥ ८-९ ॥ Persons who have attained greatness in virtue of their well-known accomplishment of (the world-wide) incantation of letters of Thy name look upon the terrible serpent as a worm, in consequence of their having nullified effects of horrible poison, the serpent which resembles a fresh cloud, whose hoods are flashing, whose red eyes are throbbing at fearless sight and whose wanton tongue is unsteady [or which has a resplendent body, red eyes flashing at fearless sight and a unsteady tongue which is a (cause of ) calamity (to the world ) ], and which is horrible in form [ or whose movements are terrifying ]. 8-9 ॐ 30 弦 अडवी भिल्ल तकर - पुलिंद - सद्दलसद्दभीमासु । भयविहुरवुन्नकायर - उल्लूरिय पहियसत्थासु ॥ अवित्तविहवसारा, तुह नाह! पणाममत्तवावारा । ववगयविग्धा सिग्धं, पत्ता हिअइच्छिअं ठाणं ॥ १०-११ ॥ युग्मम् [ अटवीषु भिल्ल-तस्कर पुलिन्द- शार्दूलशब्दभीमासु । 'विह्नलविषण्णाकात रोल्लुण्ठितपथिकसार्थासु ॥ अविलुप्तविभवसाराः तव नाथ ! प्रणाममात्रव्यापाराः । व्यपगतविघ्नाः शीघ्रं प्राप्ता हृदयेप्सितं स्थानम् ॥ ] 'अडवी' अटवी, बहुवचनं सर्वत्रापीति ज्ञापयति । भिल्ला- म्लेच्छाः पल्लीवासिनः, तस्कराः - चौर्यवृत्तयः, पुलिन्दा - वनेचराः, शार्दूलाः - व्याघ्राः तेषां ये शब्दास्तैर्भीमासु । तथा भयेन विह्वला - विक्लवा 'वा विह्नले वौ वश्च' ( सिद्ध०८-२-५८ ) इति विकल्पपक्षे 'सर्वत्र ल-च-रामचन्द्रे' ( सिद्ध०८-२-७२ ) इति वलोपः । तथा 'वुन्न' त्ति विषण्णा, 'व्यत्ययश्च' (सिद्ध० ८ -४ - ४४७ ) इति वचनात् अपभ्रंशोक्तोऽपि 'विषण्णोक्ते' त्यादि ( सिद्ध०८ -४ - ४२१ ) सूत्रेण वुन्नादेशः । तथाऽकारप्रश्लेषाद कातरैर्भिल्लादिभिः । अथवा 'कवि बन्धने' (सिद्ध० धा० ? ) कवनं कावो - बन्धनं तत्र रताः कावरता ये पथिकान् १ 'भुजङ्गमस्य' इति क - पाठः । २ 'भयविक्लव विषण्ण कवर तोल्लु' इत्यपि अर्थः । ३ 'हितेप्सितं वा । ४ इत्यादिना 'वर्त्मनो बुझ्न-वुत्त-विच्यं' इति ज्ञेयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408