Book Title: Anusandhan 1997 00 SrNo 09
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 12
________________ "तथाऽपि श्रद्धामुग्धोऽहं, यथा ज्ञातं तथा वचः । रचयामि प्रबन्धेषु, प्रसादं कुरु वाणि । मे ॥" तथाऽत्र प्रारभ्यते - जम्बूनामद्वीपे भरतक्षेत्रे इक्ष्वाकु भुवि विनीतायां पुरि अस्यामेवावसर्पिण्या तृतीयारकसुः(सु)षमदुःषमानाम्नि एकपूर्वकोटिहीने वर्तति सति श्रीनाभिनामसप्तमकुलगुरुकाले युगलरीत्या मरदेवाकुक्षावधातरत् श्रीधनसार्थवाहजीव: सर्वार्थसिद्धिनामविमानात् च्युत्वा । सार्धाष्टमदिननवमास(मास ९ दिन ७)गर्भवासदुःखभुक्तेरनन्तरं चैत्रकृष्णाष्टम्यां ऋषभस्य जनुर्जायते स्म । पढमित्थ विमल वाहण चक्खुम-जसमं चउत्थ मभिचंदे । तत्तो य पसे णीए, मरु देवे चेव ना भी य ॥ १ ॥ इति श्रीआदिनाथकुलगुरवः सप्त भण्यन्ते । ततो मध्यरात्रावेव षट्पञ्चाशद्दिक्कुमारीभिः कृते सूतिकर्मणि मेरुगिरौ च चतुःषष्टिभिरिन्द्रः सचतुर्विधदेवनिकायैः कृते जन्ममहोत्सवे ववृधे विभुः । क्रमेण पञ्चभिस्ति-थिभिर्बालचन्द्र इव निस्तन्द्रमूर्तिबल्यमानः सम्पूर्णः सुवृत्तः जीवात्मा(त्म)वत् पञ्चभिरिन्द्रियैः परिभ्राजमानः काले युवराजा संवृत्तः । सुनन्दा-सुपङ्गलाभ्यां कृतपाणिग्रहणः पञ्चभिविषयैरूपसेव्यमाने(नैः?) दै (दे)वोपमान् मानुष्यि(ष्य)कान् भोगान् भुञ्जानो विंशतिपूर्वलक्षमितायां कुमारतायामतीतायामिन्द्रादिभी राज्ये निवेशितः । त्रिषष्टिपूर्वलक्षाणि राज्यं कृत्वा पुत्री सुन्दरी ब्राह्मीं च पुत्रशतं च प्रसूय विभज्य सर्वां वसुमतीं शतपुत्राय दत्वा च स्वे पदे मूलराज्ये भरतं निवेश्य स्वयं भगवान् नाभेया दीक्षां जग्राह । व्रतदिनादारभ्य जातवर्षो पवासः कारित श्रेयांसकु मारपारणाभ्यास उत्पन्नके वलज्ञानो विजहार वसुंधराम् । धर्मतीर्थमवतारयन् भरतोऽपि चक्रवर्ती जज्ञे यस्य चक्रवर्तितां वर्णयतः सुरगुरोरपि रसना अवैदग्ध्यमधुरेव विभाति । यस्यादिमचक्रिणः प्राज्यराज्यलीला सौधर्मेन्द्रस्यापि स्पृहाकरी विस्मयकरी रत्नखानिरिव । तत्तादशं चक्रवत्तित्वं भुञ्जतस्तस्यार्षभेर्भरतस्य दक्षिणकुक्षौ सू(शूलं आविरभूत् कृते दिग्विजये कथमपि पूर्वोपचितं मिथ्याहारविहाराभ्याम् । ततः श्रीभरतेशकुशलप्रश्नार्थं मघवा ना(आ)ययौ । वज्रिणा पृष्टं कथाप्रसङ्गे नानारङ्गे प्रवृत्ते-किमद्यापि महती पीडाऽस्ति वोहे (वो देहे) ? । श्रीभरतचक्रिणाऽप्युक्तं- दैन्यस्वाजन्यविनयमैत्र्योपरोधनिर्भर - हे बिडौज (ज:)! Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 126