Book Title: Anusandhan 1997 00 SrNo 09
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
26
धर्मेण पापं दारिद्रमिव विद्राणं गङ्गाप्रवाहेणेव पङ्कसम्पर्क प्रयाति काऽत्र भ्रान्तिः विदुषां हृदयेषु । सुकृतोपार्जनया दुरितसन्ततिदूरे भवति घूमरीव दिनकरप्रभया । सोऽपि राजघस्तस्येव परमेश्वरस्यादेशेन जगन्मल्लं नाम पुत्रं पट्टेऽभिषिच्य तद्देवोपासनाप्रजापालनन्यायशिक्षासमादेशदानपूर्वं जातवैराग्यरागः सर्वसङ्गविरतो गृहीतपञ्चमहाव्रतः शुक्लध्यानेन सकलकर्मक्षये जाते अन्तकृत्केवलज्ञानोत्पत्तिः ।
द्वादशतया प्रबन्धः, पूर्णोऽयं भीमसेनभूपस्य । स्तम्भनजिनपतिचरिते, वाग्जन्मविलासकल्पतरौ ।
*****
(प्रबन्धः १३) सर्वमङ्गलमये त्वदागमे, सर्वविघ्नहरणे कृतात्मनाम् । नाथ ! दुःशकुनवृद्धिशृङ्खलाः, कुर्वते किमु कुतीथिकोक्तयः ॥ १ ॥ अक्षया प्रतिभातीव, वाणी स्तम्भनवर्णने । अयं देवः परं ब्रह्म प्रदत्ते यदुपासितः ।। (२) ।
नर्मदापट्टदेशे शुभनिवेशे श्रीनन्दपुरनामपुरे चन्द्रकान्तापतिः चन्द्रचूडो राजा। तस्य एकविंशतिपूर्वजाः पापद्धिव्यापादितमणिबन्धनामसिंहजीवेन प्राप्तव्यन्तरजन्मना मारिताः । अस्याऽपि चन्द्रचूडस्य तत्कुलोद्भवत्वात् स पापद्धिरसो महीयान् जागति । एकदा वनक्रीडां कुर्वन् आखेटकरसेन स राजा विन्ध्यगिरिगह्वरे तोरणमालनामपर्वतान्तरशिखरे आम्रारामे अखाते उदुम्बरनामसरसि नर्मदाजलापूर्णे साजण-गाजामामानं उदम्बरवृक्षद्वयं दृष्टवान् । मुनिं च जैनं सलीलं लोचनयुगलेनाऽद्राक्षीत् नि पन्त्य विलाक्य चेतस्ततो मुनिं तं नत्वा पप्रच्छ-भगवन् ! भोः ! के भवन्तः ? किमत्रागताः ? को हेतुर्वाऽत्रागमने : किमर्थं भूमिरेषा पदक्षुण्णा ? किं मीमांस्यत ? अन्यच्च उदुम्बरस्याऽधोभूमौ कस्य जीवस्य पदान्यमूनि निरीक्ष्यन्ते ? । ततः स नुनिराह-कर्णाटदेशस्य विकटोत्कचनापराज्ञः पुत्रोऽहं घटोत्कचनामा । मुनिदर्शनजातपूर्वभवसकमनिदानस्मृतिसमुत्पन्नवैराग्यो विहाय तृणवत् स्त्रैणं, कनकं कनकवत् त्यक्त्वा गृह प्रेतगृहवद्विभाव्य, समाश्रितश्रामण्यः शबरनाथनामदेवं प्रणन्तुमत्रागाम्; तवेति प्रश्नोत्तरं जानीहि हे राजराजन् ! । ततो राजोवोच हे मने ! किमिति न पश्येऽहं तां
Jain Education International
For Private & Personal Use Only
---Www.jainelibrary.org

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126