Book Title: Anusandhan 1997 00 SrNo 09
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 54
________________ 49 1 स्वस्वमतप्रतिष्ठातार तदा ते मिथो विभिन्नाः, नो चेत् पञ्चापि मे एकाध्वादिष्टारस्तहि निजेन पञ्चकत्वेन लज्जिता आपा (अपि) पञ्चानामेकत्वं प्रत्यक्षविरुद्धं बम्भण्यते । वेषेण आचारेण ग्रासग्रहणेन तत्त्वोपदेशेन मुक्त्वापि च प्रतिदर्शनमेवं द्वात्रिंशता भेदैर्वैभिण्यं (त्र्यं) परिस्फोरीति । अत एव निजेच्छाजल्पनात् पञ्चकत्वं प्रसिद्धं पञ्चत्वं तेषां स्वप्रतिष्ठापञ्चत्वाय बभूव । येन देवेन यावन्मात्रं यावत् स्वेन ज्ञानेन दृष्टं ज्ञातं च तावन्मात्रं स्वशिष्येभ्यः समादिष्टम् । अत एव ते नैकमता नैकाचारा नैकसिद्धान्ता नैकवेषा नैकदेवा नैकतत्त्वा नैकप्रमाणा नैकभिक्षारीतयः नैकरीतिदेवोपासना नैकविधिभिक्षाग्राहिणः । अनेन तवोदितेन पञ्चात्मकेन हेतुना सर्ववेदित्वमसिद्धं, सर्ववेदितायां असिद्धायां खण्डज्ञानिनां दर्शनस्वामिनां पञ्चानामपि प्रसिद्धा एतस्यां वपुःस्थायां च पूज्यतादृग्विकलस्य दर्पणार्पणप्रतिमा सम्भाव्यते । खण्डज्ञानितायां जाग्रद्रूपायां अविवेकितैव पदे पदे प्राणिनः प्रादुर्भवति । तदिदं अविवेकिताया मूललक्षणं वर्वर्ति । यतः तैः स्वमते मांसादनं दयावृक्षसमूलोन्मूलनं स्वीकृतं स्वयं च कृतम् । जिनपति जिनभक्तं च विहाय सर्वे देवा प्रजापतिकल्पितयज्ञभागाः, अन्यथा च कृतमांसभक्षणनियमा जिनाश्रवाश्च ते ज्ञेयाः । यदुक्तं तेषां मते अत एव पुराकार्यो, वेदपाठः प्रयत्नतः । ततो धर्मस्य जिज्ञासा, स्वःकामोऽग्नि यथा यजेत् ॥ १ ॥ हे ! प्रत्यूहेन तत्त्वं विलोकय, अस्मिन्नेव श्लोके व्यङ्गयं दुर्ज्ञेयं स्वः कामपदेनेति क्रतुकर्मणो मुक्तिदातृत्वं अनुचितम् । तथा चान्यत् उद्गीथः प्रणवो यासां, न्यायैस्त्रिभिरुदीरणम् । कर्मयज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम् ॥ अत्रापि च फलं स्वर्गः इति पदोल्लेखेन यज्ञाज्ञाया आचरणेन कृतेन अपुनर्भवपदप्राप्तिः प्राणिनो न स्यात् । एतेन यज्ञादिकर्माणि स्वार्थसार्थप्रतिपूर्तये स्वादिभिर्मिथ्यात्वादिभिर्नास्तिकगुरुभिः पातकमूलानि महारम्भाणि सन्त्यपि समाद्रियन्ते । यथा क्षत्रियैराहवो विधीयते स्वार्थसिद्धये, यथा गृहमेधिभिर्विवाहाद्या क्रिया महारम्भाऽपि सती वल्लभेव वल्लभा स्वीकृता, नास्ति एवं यज्ञक्रिया याज्ञिकैरङ्गीकृता । वेदस्थानां धूममार्गानुभवः सम्भवति, अतो हेतोर्जल्पते चेत्थं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126