Book Title: Anusandhan 1997 00 SrNo 09
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 72
________________ 67 I तिलङ्गे हंसपुरे नरवर्मनृपः । नरविभ्रमा राज्ञी । अन्यदा राजपाट्यां गतः क्वचितृषया जलपानाद् ग्रहिलोऽभूत् । बहुधाऽप्यसाध्यः । वैकल्येन भ्रमन् गङ्गातटे चिञ्चाशमीवृक्षयोरंतरे निविष्टोऽहिभेकयोर्युगपन्निर्गतयो: संलापं शृणोति । भेकः प्राह-जना ! हत हत एनं पापिनमहिं तावदहिराह भो ! भो ! कोप्यास्तेऽत्र यो भेकमिमं हत्वा अस्य निधिं गृह्णाति । एवं क्षणं राटिं कृत्वा तावददृश्यौ । ततो राक्षसमिथुनं तदपि क्षणं युद्ध्वाऽदृश्यम् । ततः खेचरदम्पती खे आहतुः प्रिये गङ्गावेलास्नप्यमानचिञ्चावृक्षमूलाऽधः पुरुषोत्तमाख्यबिम्बं नत्वा तज्जलं यद्ययं पिबेत्तदाऽस्य वैकल्यं याति । ततो राज्ञा जनैः खानितम् । क्रमेण भूमिगृहस्थं सुरपुष्पाचितं तद्विम्बं प्रादुरासीत्तत्स्नात्रजलेन स सज्जश्चिरं राज्यम् । सौधर्मे स्वः ॥१४ वैकल्यम् ॥ गौडदेशे कोल्लापुरे नारायणनृपः नरदेवा राज्ञी । तस्यैकेन नास्तिकेन भूताकर्षणविद्या दत्ता । नृपः श्मशाने तां साधयितुं लग्नः । तावता विद्या प्रादुर्भूता । स तां दिव्यरूपां दृष्ट्वा व्यामूढः । विद्या कुपिता । स वैकल्येन भ्रमन् उज्जयिन्यां गजेन्द्रपदश्मशाने सिप्रातीरे सिद्धवटच्छायायां रामसागरमुनिं दृष्ट्वा ननाम । निशि मुनेः केवलज्ञानमुत्पन्नम् । तन्महोत्सवागतदेवैर्मुनिस्तत्स्वरूपं पृष्टः । प्राग्भवे जिनसेवकोऽयम् । ततो मण्डपदुर्गे निरञ्जनाख्यं बिम्बमानर्च । तदग्रे निराहार: षण्मासीं स्थितः । ततो लब्धे वरे संज्ञा जाता । बिम्बं स्वराज्ये नीतम् । नृपस्य पट्टाभिषेक: । औषधीकल्पवल्लीचिन्तामणिदिव्यास्त्राणि देवा ददुः । त्रिखण्डे [य] शो राज्यमन्ते स्वः ॥ १५ व्यामोहः ॥ 1 पाञ्चाले काम्पील्यपुरे ब्रह्मबन्धुर्नृपः । तारा देवी । क्षायिकसम्यक्त्वती । नगरनिर्द्धमनद्वारे दयासागरर्षिः कायोत्सर्गेण स्थितः । तत्प्लावनभिया पुरदेव्या पुरे वृष्टिर्निषिद्धा । मूढलोकैर्नैमित्तिकात् तत् ज्ञात्वा रुष्टैः सम्भूय स मुनिरेकलोष्टवधः कृतः । राज्ञाऽपि न निषिद्धम् । एका राज्ञी पश्चात्तापं गताः । सम्यग्दृग्देवैर्वृष्ट्या तत्पुरं प्लावितम् । राज्ञी गृहाग्रवटे चटिता । शीलसम्यक्त्वप्रभावादुद्गरिता । तदनु काबेरीनर्मदाकपिलाख्य-नदीत्रयसङ्गमान्तरे स सिद्धवटः ख्यातः । ततो देव्या स्वस्थापिततारापुरे ताराविहारे स्वप्नादेशादादिरूपाख्यजिनबिम्बमिदं स्थापितम् । तद्वाधः स्खलनलब्धचिन्तामणिना द्रव्यव्ययश्चक्रे । प्रभावना च । क्रमात् सा तारादेवी तच्चैत्याधिष्ठायिका जाता । क्रमान्मुक्ति प्राप सा' स्वस्थापिततारापुरे पाठां. १. सा अद्ययावद् बौद्धेषु । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126