Book Title: Anusandhan 1997 00 SrNo 09
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
74
स्तम्भननाम । नव्य चैत्ये पूज्यते । तत्र स्तम्भनकग्रामो जातः ॥ ३१ रससिद्धिः ।।
श्रीवर्धमानसूरयो वढवाणे गताः । रात्रौ स्वप्न: - प्रातरेकः कार्पटिक: प्रहरैकसमये समेति । स प्रतिबोध्य शिष्यः कार्यः । कार्पटिकस्याऽपि स्वप्नः । अरे अत्र किमर्थ गच्छन्नसि ! हं सोमेश्वरः श्वेताम्बरश्रीवर्धमानसूरिशरीरेऽस्मि । त्वं तत्र गच्छ । तदर्शने ते यात्रा नाविनीति । तेन तथाकृतम् । प्रतिबुद्धो दीक्षितः । स जिनेश्वरसूरिर्जातः । तच्छिष्यः श्रीअभयदेवसूरिनवाङ्गवृत्तिं चक्रे । सोऽन्यदा कुष्टी जज्ञे । खेदादनशनेच्छुर्देवतयादिष्टः । मैवं कुरु, अद्यापि त्वं महाप्रभावको भावी । अन्यदा श्रीपद्मावत्यादेशात् स्तम्भनकग्रामे ससङ्घः सुखासनासीनोऽग्रतः पृष्ठतश्च धरणेन्द्रक्षेत्रपालाभ्यां दत्तस्कन्धः खंषपलाशमूलस्थं श्रीपार्श्व ३ वृत्तस्तुत्या प्रकटीचक्रे । संवत् ११३१ वर्षे । श्री अभयदेवसूरिर्दिव्यदेहोऽजनि । तदा निरन्तरं पूजा ।। ३२ नवांगदायी ।
इति श्रीमेरुतुङ्गसूरिप्रकटिताः श्रीस्तम्भनस्य ३२ प्रबन्धाः ॥ भूमिं नाभिसुते पवित्रयति यः षटखण्डयात्रागतः श्रीनाभेयसुतस्य कुक्षिरजरजः स्नात्राम्भसा संहतिम् । चक्रे पंचशतीधनुर्मिततनोः कैलाशशैलाहतो विश्वानन्दनसंज्ञकः स कुरुतात् श्रीस्तम्भनेशः श्रियम् ।। १ द्वैतीयै(यी)कजिनेन्द्रबान्धवसुतैरष्टापदेखातिका पातात् शेषरुषा मृतेस्त्रिपथगातौयें प्लुतिं कुर्वति । तुष्टे जनुसुताय नीरहरणोपायं तदाऽऽख्यातवान् श्री विश्वेश्वरसंज्ञकः स कुरुतात् श्री स्तम्भनेशः श्रियम् ॥ मांधात्रा देवशमद्विजवरवनितापाहता तद्वियोगाद् विप्रो मृत्वाऽग्निदेवः समभवदनलोपद्रवं तत्र कुर्वन् । रुद्धो यत्स्नात्रतोयान्मलयगिरितटाकाहृतस्तेन राज्ञा । विश्वज्योतिर्जनानां दुरितभरहरः स्तम्भनेशः स भूयात् ॥३ यज्ञे जन्मेजयस्याहुतिगतमखिलं नागलोकं विमृश्याऽऽस्तीकस्तन्मोचनायाऽचलदनिलभरोत्पाटितो र(ऋ)क्षशृङ्गम् । नीतस्तत्रामृतेशाह्वयजिनवरतो मोचयन्नागवर्ग .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126