Book Title: Anusandhan 1997 00 SrNo 09
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 73
________________ 68 यावद्वौद्धेषु प्रसिद्धा । १६ उपसर्गः । हस्तिपुरे हरिचन्द्रनृपः स्वप्ने देवेनोक्तः । प्रातर्बाह्याल्यां यस्ते मिलति तेन सह मैत्री कार्या । राजा बाह्याल्यां गतस्तृषार्तमेकं सत्पुरुषं भूपतितं तत्पार्श्वस्थसपर्याणाश्वं दृष्ट्वा तं सज्जीकृत्य मित्रं चक्रे । तावत्सैन्यागमे बंदिमुखाद्विराटदेशाधिपः प्रद्युम्ननृपः स ज्ञातः । प्रीत्या कियद्दिनीं तत्र स्थित्वा चलन् स आह हे हरिचन्द्र ! तवाहमनृणः कथं स्याम् ? परं झाडमण्डलदेशे रत्नपुरपार्वे गन्धमादनाद्रौ गजदन्तकुण्डसमीपे प्रासादे सर्वार्थसिद्धिनामजिनबिम्बं वन्दापयामि यद्येष्यसि । राजा राज्यं मन्त्रिषु न्यस्य तेनैव सहाऽचलत् । गतस्तत्र प्रत्यहं लक्षद्रव्यव्ययेन पूजां कुर्वन् षण्मासी स्वराज्य इव स्थितः । देवैस्तुष्टैर्वरं वृण्वित्युक्ते स्वामिन् ! सम्यक्त्वं मच्चित्तान्मागादित्येवं वरममार्गयत् । पश्चादागतो राज्यं स्वं प्रपाल्य स्वः ॥ १७ सम्यक्त्वम् ।। हरिवर्षदेशेऽमरावत्यां जीमूतवाहननृपस्तडागखननलब्धपत्रानुसारेण रत्नकोशं लेभे । एवं वर्षं यावत्प्रत्यहम् । अन्यदा गोविन्दाख्यश्चारणर्षिः खानिस्थानं प्रदक्षिणयन् दृष्टः । निर्ग्रन्थानां सधनभूम्युपरि रागः किमेवमिति पृष्टश्चाह । राजन्नत्र भूमध्ये स्वयंभूनामा देवोऽस्ति । महातीर्थमिदं तेन प्रदक्षिणयामि । नृपेण देवः प्रकटीकृत्यार्चितः । अन्यदा मन्त्रिपुत्रो बुद्धिधनाख्योऽमारिरुजाऽचेतनो जातः । उपयाचिते देवस्य दत्ते नीरुक् । किमीदृशं दुष्कर्म तेन प्राकृतमिति चिन्तातुरे नृपे खे गीः । अयं मन्त्रिपुत्रः प्राग्भवे हालिकोऽभूत् । तदा दंडाग्रेण एकमलसकं ज्ञात्वा क्रीडया हतम् । तत्कर्मणाऽस्य रोगोऽयम् । तत् श्रुत्वा नृपेण हिंसानियमो गृहीतः प्राणैरपि अभयदानं देयमिति च । ततो नागजीवकृते स्वप्राणा दत्ता जीमूतवाहनेन इति लोकेऽपि श्रूयते ॥१८ अमारिरुग् ॥ सन्दर्भदेशे नन्दिपुरे हरिदेवद्विजेनाऽश्वमेघः कृतः । सोऽश्वो मृत्वा गौः । द्विजो मृत्वाऽन्त्यजः । तेन सा गौर्हता । तन्मांसादनात् सोऽपि मृतः । शुभलेश्यावशाद्बीजउरदेशे महेत्पुरे कृष्णमहेन्द्राख्यो नृपोऽभूत् । गोजीवो मन्त्री शतजीवनामा । मिथो द्वेषः । अन्यदा कस्मिंश्चिच्छले राज्ञा मन्त्री शूलायां दत्तः । पुरे चोख़ुष्टं अन्योऽप्यन्यायी एवं फलं लब्धा । स मन्त्रिजीवो व्यन्तरो द्विष्टः । पुरलोकान् खादितुं लग्नः । मान्त्रिकैर्बलेन वाचा बद्धः । प्रत्यहमेकैकमेवाऽत्ति । अन्यदाऽवधिज्ञानी सर्वेश्वरमुनिस्तद्धेतु : पृष्टः प्राह प्राग्भवम् । प्रबुद्धो नृपो व्यन्तरश्च । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126