Book Title: Anusandhan 1997 00 SrNo 09
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 38
________________ 33 ( प्रबन्धः १७ ) विश्वरूपकृतविश्व ! कियत् ते, वैभवाद्भुतमणौ हदि कुव । हेम नह्यति कियन्त्रजचीरे, काञ्चनाद्रिमधिगत्य दरिद्रः ॥ १ ॥ श्रुत्वा केऽपि हसिष्यन्ति, प्रबन्धांस्तलिनाशया । वजिष्यन्ति मुदं चान्ये, सूरयो गुणभूरयः ॥ 11 हस्तिपुरे हरिश्चन्द्रो राजा । रात्रौ निद्रां गतः स्वनं ददर्श - "कोऽपि महादेवता श्वेतवासाः सु ( स ) प्रसादं जगादेति - हे राजन् ! प्रभाते तव वाह्यालीं गतस्य कोऽपि पुमान्नेत्रातिथिर्भवति तेन साकं मैत्र्यं जागर्यं भवता " । स्वप्नान्ते च गतनिद्रः प्रातरुत्थितः श्रुतबन्दिजनमाङ्गलिककलकलः मङ्गलपाठकाहमहमिकापठ्यमानबिरुद श्रेणीनि श्रेणीसमधरोहितकीर्तिनटीपराक्रमनटतद्रूपार्धनारीनरेश्वरनाटकरञ्जितचमत्कृतत्रिभुवनजनः कृतदेवगुरुस्मरण: क्लि (क्लृ)तपञ्चपरमेष्ठिपञ्चपदोच्चरणः दिनोदयसार्धसमारब्धकनकवितरणः प्रकटितषट्त्रिंशद्दण्डायुधपराक्रमः षरुली - भूमण्डलान्तरालानेकशैक्षको पनमितराजन्य कुमारप्रदर्शितयुद्धाङ्गणरङ्गतरङ्गपराहतिस्वाङ्गरक्षाद्व्याश्रयक थाव्यवहारविचार: स्वेदबिन्दकितगोधिरधीरस्वा (वा) स: ( ? ) सञ्जात - सर्वाङ्गप्रयासः कृतदन्तपावनः विलोकितदर्पणवदनः किङ्करदूरीकृतपरिग्रहः जवनिकान्तरितः त्यक्तचरणः नमदत्यक्तचरणः परिधृतजलार्द्रः चतुर्विधविश्रामणाविदग्धजनविहितमर्दनः प्राक्कुरङ्ग मदमीलितमौलिः यक्षकर्दममृदून्मृदिताङ्गोऽङ्गनाभिराप्लवनेच्छुर्गन्धवारिभिरभिषिक्तः राजा । ततो गन्धकाषायवाससा शोषितसर्वाङ्गजलबिन्दुवृन्दः समाश्रितारक्ताम्बरवेषधरः कृतकनकमणिमौक्तिकाभरणशृङ्गारः कृतदेवाधिदेवपूजनः विहितोत्तरासङ्गः प्रमदोत्तरङ्गः प्रदत्तदानीयजनदानवितानः एवं प्राभातिककृतकृत्य: देवगृहात् समास्वादित ससाक्षिकताम्बूलः समाश्रितसर्वावसरः प्रपञ्चितपञ्चाननासनासनः शिर उपरि धृतश्वेतातपत्रः राकादर्श सदृशवीज्यमानो भयपक्षचामरः सनान्दीनिर्घोषजातनीराजनाविधिः वामाङ्गविलसितषाड्गुण्यपुस्तकः लोचनाग्रजाग्रत्सकलधर्मशास्त्रः नीतिग्रन्थसनाथदक्षिणाङ्गभागः विविधविदेशागतप्रतीपभूपालप्रधानजनक्रियमाणोपदाविचित्रीयमाणसभ्यहृदयः सभाभर्ता पुरोऽभवत् नानास्फीतसङ्गीतकविलसद्रससमाप्तसकलदुर्दशादुःखसमुदयः क्षितिपाल इच्छया काले लोकं विसृज्य प्रतीहारमुखेन पल्लययनिकैर्हयमानीयाश्ववारैरश्ववारतां काराप्य वासव इवोच्चैः श्रवसं स्वयं 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126