Book Title: Anusandhan 1997 00 SrNo 09
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
॥ अर्हम् ॥
श्री स्तम्भनाधीशप्रबंधसंग्रहः ||
( प्रबन्धः १ )
सर्वभीतिविनाशार्थं, सर्वसौख्यैककारणाम् । स्तम्भनेन्द्रमुखं पश्ये(पश्येत् ), सर्वदा सर्वतोमुखम् ॥ १ ॥ शासनाचारसूरीणां वैपक्ष्यं यत्र जायते । सूरिश्रीमेरुतुङ्गस्य, मिथ्यादुःकृतमस्तु मे ॥ ॥२ ॥
मदीयं वितथं वाक्यं सत्यं वा वेत्ति कोऽपि किम् । प्रायः प्रमादिनां यस्माद्, दुःषमायां वचोऽनृतम् || ३ || अपि च
शङ्खिनीमतात् दूसमद( ग ? )ण्डिकाबन्धात् भैरवीचरितात् विद्याकल्पात् मन्त्रसारात् श्रीबिन्दुसारचूलाया योनिप्राभृतकर्णिकाया देवमहिमसागरात् प्राभृतपटलात् श्रीसुगुरुमुखात् बहुश्रुतादेशात् श्रीपद्मावतीसमाराधनप्रभावात् श्रीभारतीप्रसादात् अन्येषामपि च वार्ताविदुषां सान्निध्याद् अस्यैव श्रीस्तम्भनाय - कस्यानुप्रे (ग्र)हात् स्वयं समुद्भूतनिबिडतरभक्ति भरसमुल्लसितान्त: करणानाहतवचोविलासात् कुण्ठकु(क?) ण्ठोऽपि जडजिह्वोऽपि अमुखरमुखोऽपि तलिनप्रज्ञोऽपि अनतिशयवचनरचनोऽपि अकवियश (श: ? ) स्पृहोऽपि श्रीस्तम्भनेन्द्रप्रबन्धान् इमान् द्वात्रिंशत्प्रमितान् वक्ति ।
सूरिश्रीमेरुतुङ्गेण, वादिहव्यकृशानुना । वादिवेश्याभुजङ्गेन, श्वेतवस्त्रां हिरेणुना || सभाया(यां) बाहुमुद्धृत्य जिनशासनवैरिणः । एकया वेलया सर्वे, व्रियन्ते जयवादिनः ॥
येन सूरि श्रीमेरुतुङ्गेणेत्थं चतुर्दिक्षु गलगर्जिः प्रतन्यते स्वदर्शनप्रसादात् । अन्यच्चाहं चतुर्विधस्य श्रीसङ्गस्य कृतनतिर्बद्धाञ्जलि वार्त (?) सर्वथा निर्जरार्थं देवस्तुतिवाक्यमात्रं अभिनवग्रन्थारम्भं चैनं श्रम्यामि कुब्ज इव नृत्यं वितन्वन् विद्वद्भिरशेषैरुपहास्यमानोऽपि टुण्ट इव कण्डकविमोचनक्रीडादुर्ललितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 126