________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अपक्वपक्वधातूनां विषं दंष्ट्रिणभक्षणात् । तथोपधातोश्च तद्वत् विकारशान्तिरुच्यते ॥३॥
पक्व तथा अपक्व धातु एवं उपधातुके भक्षणसे उत्पन्न विकारों, विषभक्षण से उत्पन्न विकारों तथा प्राणिके दश आदिसे होनेवाले विकारों की शांतिके उपायोंका वर्णन करता हूं ।।३।।
३ सुवर्णविकारशान्तिः
हरीतकी सितायुक्तां यः खादेच्च दिनत्रयम् ।
तस्य सौवर्णशान्तिः स्यात् यथा भानुदये तमः ॥४॥
जिस प्रकार सूर्यके उदयसे अन्धकारकी निवृत्ति होती है, उसी प्रकारसे सितायुन हरीतकीका तीन दिन पर्यन्त सेवन करनेसे सुवर्ण विकार की शान्ति होती है ॥४॥
४ रौप्यविकारशान्तिः
शर्करां मधुसंयुक्तां खादयेद्यो दिनत्रयम् । शान्तिर्भवेत् विकारस्य रौप्यस्य नात्र संशयः ॥५॥
मधुयुक्त शर्कराका तीन दिन पर्यन्त सेवन करनेसे रौप्य विकारकी शान्ति होनेमें किसी भी प्रकारके संशयका अवकाश नहीं है ॥५॥
- १ "पक्वापक्वस्य धाताश्च तथा सर्वविषस्य च ।
सर्वेषां दोषनाशार्थ कथितं शास्त्रदशभिः ।।
इति ज पुस्तके अयं पाठः २ मधु चेत् शर्करायुक्तं यः खादति दिनययम् ।
पक्वापक्वस्य रौप्यस्य शान्तिः भवति निश्चितम् ।। इति ज पुस्तके पाठः
For Private And Personal Use Only