________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६४ सर्वविपपथ्यापथ्यकथनम्
यूकाके उदरमें जानेसे जलोदर नामक रोगकी उत्पत्ति होती है ।
उस रोग-विकृतिकी शान्ति के लिए स्नुदुग्ध भावित पिप्पली चूर्ण देना
चाहिए ||३३||
२९
६५ सर्वविषशमनोपायः
तैल' चाम्लं तथा निद्रां विषपीतश्च वर्जयेत् ।
तण्डुलं घृतयुक्तं च पथ्यं श्रेष्ठ विषातुरे ||३४||
किसी भी प्रकारके विषसे किसी भी प्रकार से प्रभावित व्यक्तिके लिए तैल, अम्लपदार्थ तथा निद्रा अपथ्य है और धृतयुक्त तण्डुल श्रेष्ठ पथ्य है ||३४||
Acharya Shri Kailassagarsuri Gyanmandir
धातुस्तथेोपधातुञ्च वि स्थावर जंगमम् ।
सर्वेषां वमन भ्रष्ठ तथैव च विरेचनम् । ३५||
धातु उपधातु स्थावर और जंगम विष से उत्पन्न सभी प्रकारके
विकारोंकी शान्ति के लिए वमन और विरेचन सर्वश्रेष्ठ उपाय हैं ||३५||
६६ ज्ञाताज्ञातविषविकारपथ्यकथनम्
६७ अलफे पथ्यनिदेशः
ज्ञाताज्ञातविकारेषु सदा चेदं च भेषजम |
सिता मधु घृतं दुग्धं तण्डुला माहिषं शकृत् ||३६||
पृथक् पृथक् तद्दयं श्वानस्य च विषं विना ।
अलकें रूक्षमन्नं च तैलं पथ्यं पलाण्डुः वा ||३७||
For Private And Personal Use Only