________________
Shri Mahavir Jain Aradhana Kendra
१५ मलसंयुत पारदविकारशान्तिः
www.kobatirth.org
द्वितीयः समुद्देशः
मलसंयुक्त पारढके सेवन से यदि विकार उत्पन्न हुआ हो तो बुद्धिमान पुरुष विधिपूर्वक - पाचित गन्धकका सेवन करे ॥१॥
41
विकारे। यदि जायेत पारदात मलसंयुतात् । गन्धकं सेवयेत् धीमान् पाचितं विधिपूर्वकम् ॥ १॥
१६ सूतविकारशान्तिः
$1
पारद के दोषोंकी शान्ति होती है ||२||
गन्धकं माषयुग्मं च नागवल्लीदलैः सह ।
यः खादयेत पारदस्य दोषशान्तिस्तदा भवेत् ॥२॥
Acharya Shri Kailassagarsuri Gyanmandir
नागवल्लीके पानके साथ दो मासा गन्धक का सेवन करनेसे
" नागकेसं च इति ज पुस्तके पाठ :
२ 'सूर्ययोगान्तरासाध्यं सूतदोषविकारनुत ||
इति ख पुस्तके पाठ :
"
सूर्ययोगान्तरासाद्याः तुत्थदोषविकारनुत् ॥
इति ज पुस्तके पाठ :
द्राक्षा कूष्माण्डखण्डानि तुलसी शतपुष्पिका | लगं त्वक् च नागं च गन्धकेन समांशकम् ||३| कर्षमात्रं पयो भुंक्ते सर्व सर्वं पृथक् पृथक् 1 सूर्योदये तमो यद्वत् सूतदोषः प्रणश्यति || ४ ||
For Private And Personal Use Only