Book Title: Amar Kosh
Author(s): Narayanram Acharya
Publisher: Chaukhamba Sanskrit Bhavan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पङ्क्लयः २०१९-२०३२ ]
तृतीयं काण्डम्
तृतीयं काण्डम् १. वर्गभेदाः
विशेष्यनिघ्नैः संकीर्णैर्नानार्थैरव्ययैरपि लिङ्गादिसंग्रहैर्वर्गाः सामान्ये वर्गसंश्रयाः
Acharya Shri Kailassagarsuri Gyanmandir
२. परिभाषा
स्त्रीदाराद्यैर्यद्विशेष्यं यादृशैः प्रस्तुतं पदैः गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः
३. विशेष्यनिघ्नवर्गः
सुकृती पुण्यवान्धन्यो महेच्छस्तु महाशयः हृदयालुः सुहृदयो महोत्साहो महोद्यमः प्रवीणे निपुणाभिज्ञविज्ञनिष्णात शिक्षिताः
१७३
२०२६
२०२७
For Private and Personal Use Only
२०२८
२०२९
२०३०
२०३१
२०३२
२०२६-१०२७ वक्ष्यमाणवर्गानाह-सामान्ये साधारणत्वात्सामान्याख्येऽस्मिन्काण्डे विशेष्यनिघ्नैर्विशेष्यं स्त्रीदारादिपूर्वोक्तं तदधीनलिङ्गवचनैः सुकृत्यादिभिः शब्दः तथा संकीर्णैः परस्परविजातीयार्थैः, तथा नानार्थैरनेकार्थेषु वर्तमानैर्ना कलोकादिभिः अव्ययैरावादिभिर्लिन परुपलक्षितास्तत्तनामका वर्गाः । वक्ष्यन्त इति शेषः ॥
२०२८-२०२९ यादृशेः स्त्रीलिङ्गत्वादियुक्तैः स्त्रीदाराद्यैः पदैर्यद्विशेष्यं स्त्रीदारादिरूपं यथा प्रस्तुतं प्रकान्तं तस्य विशेष्यस्य भेदका व्यावर्तका गुणद्रव्य क्रियाविशिष्टाः शब्दास्तथा स्युः । तत्र गुणः सुकृतादिः । तद्विशिष्टो यथा - - 'सुकृतिनी स्त्री', 'सुकृतिनो दाराः', 'सुकृति फुलम्' 'द्रव्यं दण्डादि' । तद्विशिष्टो यथा'दण्डिनी स्त्री', 'दण्डिनो दाराः', 'दण्डि कुलम्' । क्रियावचनादिव्यापारः । तद्विशिष्टो यथा -- 'पाचिका स्त्री', 'पाचका दाराः', 'पाचकं कुलम् ' ॥
२०३० - २२५० सुकृती, पुण्यवान्, धन्यः, इति ३ भाग्यसंपन्नस्य ॥ — महेच्छः, महाशयः, इति २ उदारचित्तस्य दयालोः ॥ हृदयालुः, सुहृदयः, इति २ प्रशस्तचित्तस्य ॥ - महोत्साहः, महोद्यमः इति २ महोद्यमस्य ॥ - प्रवीणः, निपुणः, अभिज्ञः, विज्ञः, निष्णातः, शिक्षितः, वैज्ञानिकः, कृतमुखः,

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339